SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४२ पराशरमाधवः संवत्तॊऽपि, “कामकाले तु संप्राप्ते सोमोभुङ्क्त तु कन्याकाम् । रजःकाले तु गन्धर्वा वह्निस्तु कुचदर्शने। तस्मादुद्वाहयेत् कन्यां यावन्नर्तुमती भवेत्” - इति कन्याशब्देन लज्जाऽऽद्यभिज्ञान रहितवयोयुक्ता विवक्षिता। तथा च पुराणम् , “यावन्न लज्जिताऽङ्गानि कन्या पुरुष-सन्निधौ । योन्यादीनि न गूहेत तावद्भवति कन्यका" । संग्रहकारोऽपि, “यावद्वालं न गृह्णाति यावत् क्रीडति पांशुभिः । यावदोषं न जानाति तावद्भवति कन्यका" । वयोविशेषेण दातुः फलविशेषमाह मरीचिः, गौरी ददन्नाकपृष्टं वैकुण्ठं रोहिणीं ददत् । कन्यां ददद्ब्रह्मलोकं रौरवन्तु रजखलाम्” - इति । गौर्यादिशब्दार्थो यमेन दर्शितः, "अष्टबर्षा भवेद् गौरी नववर्षा तु रोहिणी। दशमे कन्यका प्रोक्ता अत अध्वं रजखला" ॥ संवत्तोऽपि, “अष्टवर्षा भवेद्गौरी नवमै लग्निका भवेत् ! दशमै कन्यका प्रोक्ता द्वादशे वृषली स्मृता' - इति । *"संवत्तोऽपि दत्यादिः, 'इति' इत्यन्तः ग्रन्थाक्कचिन्न दृश्यते । संग्रहकारोपि इत्यादि कन्यका इत्यन्तं नास्ति मुतितिरिकपुस्तकेषु । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy