SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,या का०1] पराशरमाधवः । योगौत्र-प्रवरोः पर्युदास-निमित्तत्वं शङ्कनी, प्रत्येकं दोषाभिधानात् । तदाह बौधायनः,-"मगोत्रां चेदमत्योपयच्छेन्मानवदेनां विभयात्" इति । शातातपोऽपि, "परिणीय मगोत्रान्तु समान-प्रवरां तथा । कृत्वा तस्याः समुत्मगै तप्तकच्छ* विशोधनम्" इति । आपस्तम्बः, "समान-गोत्र-प्रवरां कन्यामूदोपगम्य च । तस्यामुत्पाद्य मन्तानं । ब्रह्माण्यादेव हीयते" इति । इत्थं कन्या लक्षणं परीक्ष्य कुलमपि परीक्षणीयम् । अतएव मनुः, "महान्यपि समृद्धवानि गोऽजाविधनधान्यतः । स्त्रीसंबन्धे दशेमानि कुलानि परिवर्जयेत् ॥ हीनक्रियं निष्पुरुषं निश्छन्दोरोमगार्शसम् । क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च"-दति । हीन क्रियं यागादि-किया-रहितम्। निष्पुरुष स्त्रीमावशेषम् । निश्छन्दोऽध्ययन-वर्जितम्। यमोऽपि, "चतुर्दश कुलानीमान्यविवाह्यानि निर्दिशेत् । अनायं ब्राह्मणानाम्हविजाञ्चैव वर्जयेत्॥ अत्युच्चमतिहस्वञ्च प्रतिवर्णञ्च वर्जयेत् । हीनाङ्गमतिरिकाङ्गमामयावि-कुलानि च ॥ * यतिकृच्छ्र,--इति मु० पुस्तके पाठः। + चण्डालं,-इति स० से शा० पुस्तकेषु पाठः । दशैतानि,-इति शा० स० पुस्तकयोः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy