SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १का०, ख० का ० } मनुः, - www.kobatirth.org पराशर माधवः । निरोधनेन बन्धेन विविधेन वधेन च इति । Acharya Shri Kailashsagarsuri Gyanmandir “दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु तानि स्युरक्षता ब्राह्मणो ब्रजेत् ॥ उपस्थमुदरं जिहा हस्तौ पादौ च पञ्चमम् । चक्षुनासे च कर्णे च धनं देहस्तथैव च ॥ प्राणान्तिकोदण्डेो ब्राह्मणस्य विधीयते । पुरुषाणां कुलीनानां नारीणाञ्च विशेषतः " - इति । बृहस्पतिरपि - " जगत् सर्व्वमिदं हन्यात् ब्राह्मणस्य न तत्समम् । तस्मात्तस्य बधं राजा मनसाऽपि न चिन्तयेत् ॥ श्रवध्यान् ब्राह्मणानाडः मर्व्वपापेष्ववस्थितान् । यद्यद्विप्रेषु कुशलं तत्तद्राजा समाचरेत् ॥ राष्ट्रादेनं वहिः कुर्य्यात् समग्रधनमक्षतम् ” - इति । यमेोऽपि - ** तदा, - इति शा० पुस्तके पाठः । " एवं धर्म-प्रवृत्तस्य राज्ञेोदण्डधरस्य च । यशोऽस्मिन् प्रथते लोके स्वर्गे वासस्तथाऽचयः ” - इति । पर - सैन्य - निर्जयस्तु शान्तिपर्व्वणि दर्शितः, - “चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते । पक्वशस्या हि पृथिवी भवत्यम्बुमती तथा * ॥ नैवातिशीतानात्युष्णः कालेोभवति भारत । For Private And Personal ३६६
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy