SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra CE [१०, या का० । शस्त्रपाणिवेन च युद्धोपकरणानि सर्व्वाण्युपलच्यन्ते । तानि च शान्तिपर्व्वणि दर्शितानि, - विष्णुः, - www.kobatirth.org पराशर माधवः । " यष्टयस्तोमाराः खगाः निशिताश्च परश्वधा: । फलकान्यथ वर्माणि परिकल्प्यान्यनेकशः " ॥ 'प्रदण्डवान्' - दूत्यनेन चौरादि - शिक्षा विवचिता । यद्यप्येषा पूर्व्ववचन एवोका, तथापि तत्र प्राधान्येन प्रतिपादिता, श्रत्र तु प्रजारक्षण-साधनत्वेनेति न पौनरुक्त्यम् । दण्ड-प्रकारमाह मनुः, - “अनुबन्धं परीक्ष्याथ देश - कालौ च तत्त्वतः । सापराधमथालोच्य दण्डं दण्डयेषु पातयेत्" | बृहस्पतिरपि - Acharya Shri Kailashsagarsuri Gyanmandir " श्राग:व्वपि तथाऽन्येषु ज्ञात्वा जातिं धनं वयः । दण्डन्तु प्रणयेद्राजा सामन्त- ब्राह्मणैः सह” – इति । तथा कात्यायनः, - " वा विम्बधः स्वकश्चैव चतुर्द्धा कल्पितेादमः | पुरुपे दोष-विभवं ज्ञात्वा संपरिकल्पयेत् ॥ गुरुन् पुरोहितान् विप्रान् वाग्दण्डेनैव दण्डयेत् । विवादिनेानरांश्चान्यान् दोषिणोऽर्थेन दण्डयेत् ॥ महापराध - युक्रांच बध - दण्डेन दण्डयेत्” । "मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपखिनाम् । यथोक्तं तस्य तत्कुर्य्यरनुकं साधु- कल्पितम् ॥ अधार्मिकं त्रिभिन्यायैर्निगृह्णीयात् प्रयत्नतः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy