SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६४ पराशरमाधवः। [ १०,या का। भोजन-विधिश्च मनुना दर्शितः, "भुक्तवत्सु व विप्रेषु खेषु मृत्युषु चैव हि । भुजीयातां ततः पश्चादवशिष्टन्तु दम्पती" इति। विष्णुपुराणे, "ततः सुवासिनी-दुःखि-गर्भिणी-वृद्ध-वालकान् । भोजयेत् संस्कृतान्नेन प्रथमन्तु परं ग्टही ॥ अभुक्तवत्सु चैतेषु भुञ्जन भुते सुदुष्कृतम् । मृतश्च गत्वा नरकं मभुगजायते नृप" इति। मार्कण्डेयपुराणे, "पूजयित्वाऽतिथीनिखान्* ज्ञातीन् बन्धूंस्तथाऽर्थिनः । विकलान् वाल-वृद्धांश्च भोजयेदातुरांस्ततः । वाञ्छेत् क्षत्तृटपरीतात्मा यच्चान्नं रस-संयुतम्" इति। भोजनेतिकर्तव्यतामाह बौधायनः, "उपलिने समे स्थाने शुचौ स्वना-समन्विते । चतुरखं त्रिकोणं वा वर्नुलं वाऽर्द्धचन्द्रकम् ॥ कर्तव्यमानुपूफ्ण ब्राह्मणादिषु मण्डलम्" इति । शङ्खोऽपि, "आदित्यावसवोरुद्रा ब्रह्मा चैव पितामहः । * पूजयित्वातिथीन् विप्रान्,-इति मु. पुस्तके पाठः । + क्षणामलान्विते,-इति स० शा० पुस्तकयोः पाठः । तत्र, न मला वितं धमलान्वितं, लक्षणच तदमलान्वितश्चेति तत्तथा, तस्मिन्नित्वर्थोवाध्यः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy