SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,चाका पराशरमाधवः। ३६३ पापो गोवधाद्युपपातको । एतेषां भोजनीयत्वमेव, नतु अशेषातिथ्य-मत्काराईत्वम् । तदेतदेवाभिप्रेत्याश्वमेधिके वर्णितम्, "चण्डालोवा श्वपाकोवा काले यः कश्चिदागतः । अनेन पजनीयश्च परत्र हितमिच्छता"-इति । विष्णुधर्मोत्तरे, "चण्डालोवाऽथ वा पापः शत्रुवा पिघातकः । देशकालाभ्युपगतो भरणीयोमतोमम"-इति । उनान् पञ्च महायज्ञान् प्रशंमति हारीतः, "देवानृषीन् पिहूंश्चैव भूतानि ब्राह्मणांस्तथा । तर्पयन् विधिना विप्रो ब्रह्मभूयाय कल्पते"-इति। पुराणेऽपि, “यत्फलं सोमयागेन प्राप्नोति धनवान् दिजः । सम्यक् पञ्चमहायजै दरिद्रस्तदवाप्नुयात्" इति । प्रकरणे प्रत्यवायमाह व्यासः, “पञ्चयज्ञांस्तु योमोहान्न करोति ग्रहाश्रमी। तस्य नायं न च परोलोको भवति धर्मतः” इति ॥ पञ्चयज्ञानन्तरं भोजनमभिप्रेत्य तदनुवादेन तत्र वर्जनीयामाइ, योवेष्टितशिराभुते यामुळे दक्षिणामुखः। वाम-पाद-करः स्थित्वा तदै रक्षांसि भुञ्जते ॥५६॥ * पापावा यदि चण्डाला,-इति मु° पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy