SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०, व्या० का० । ] यस्य छत्र - हयौ विद्येते, तस्यातिथ्यं कुर्व्वन् ऐन्द्रं पदमवाप्नुयात् । एतस्माद्वचनात् पूर्वोत्तर-वचनयोरातिथ्य विषयलात् तत्-प्रकरणान्तःपातित्वेनास्मिन् वचनेऽनुक्तमपि श्रातिथ्यं कुर्व्वन्निति पद-द्वयं, सन्दंशन्यायेनात्र लभ्यते। कुञ्जरस्यारोहा यस्मिन्नन्द्रे पदे, तत्कुञ्जरारोहम् । ऋद्धिरम्मृतपानाप्सरः सेवादिरम्मिन्नस्तीत्यृद्धिमत् । छत्रादिमान् चत्रियादिरतिथिजीतिकुलाचारैर्यद्यपि हीनः, तथापि तत्पूजायाः स्वर्गप्राप्ति हेतुत्वात् तमतिथिं, होनल - बुद्ध्या पूज्योऽयं न वा, - इति न विचारयेत् न सन्दिह्यात् किन्वीश्वर - बुद्ध्या तं पूजयेत् । यद्यपि, भिक्षुकवन्नायमस्मिन् जन्मनि तपस्वी, तथाप्यतीते जन्मन्यनेन तपोऽनुष्ठितम्, अन्यथेदृशस्यैश्वर्यस्य प्राप्त्यसंभवात् । श्रतएव विश्वतिमत ईश्वरांशत्वं भगवता दर्शितम्, - " यद्यदु विभृतिमत्त्वं श्रीमदूर्च्छितमेव वा । तत्तदेवावगच्छ त्वं मम तेजेश- सम्भवम्” - इति ॥ तस्माद्युक्तमैश्वर्य्येापेतस्यातिथ्यम् ॥ यदुकं वैश्वदेवात् पूर्व्वमपि यति ब्रह्मचारिभ्यां भिक्षा दातव्येति, तत्रोपपत्तिमाह वैश्वदेव-कृतं पापं शक्तोभिक्षुर्व्यपेोहितुम् । न हि भिक्षु कृतान् दोषान् वैश्वदेवाव्यपोहति ॥५५॥ वैश्वदेवस्य पश्चात् करणेन प्रसक्रोयो दोषः, स भिक्षा-दानेन निवर्त्तते । भिक्षा - परिहारेण तु यो दोष:, नाम्रौ पूर्व्वकृतेनापि वैश्वदेवेन निवर्त्तते । श्रच भितुशब्दो विद्यार्थ्यादीनामुपल तकः । तथा च तेषां भिक्षुकन्वं व्यासेनेाक्रम्, - 46 पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २६९
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy