SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६. पराशरमाधवः। [१०,श्रा का अशित्वा तु परे लोके खानि मांसानि खादयेत्” इति ॥ बहुषु भिक्षुकेषु भागतेष्वशकेन किं कर्त्तव्यमित्याशङ्ख्याह, - दद्याच भिक्षा-त्रितयं परिवाइब्रह्मचारिणाम् । इच्छया च ततादद्यादिभवे* सत्यवारितम् ॥५२॥ निगद-व्याख्यातमेतत् । यथाविभवं भिक्षा-दानं कूर्मपुराणे दर्शितम्, "भिक्षां वै भिक्षवे दद्यात् विधिवब्रह्मचारिणे । दद्यादन्नं यथाशक्ति ह्यर्थियोलोभवर्जितः" इति ॥ यनि-भिक्षा-प्रदाने नियममाह,यति-हस्ते जलं दद्याद्भक्षं दद्यात् पुनर्जलम्। तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ ५३ ॥ स्पष्टमेतत् । तच्च भै सति विभवे बहुलं दातव्यम्। तरक्तं ब्रह्मपुराणे, “य: पात्र-पूरणीं भिक्षां यतिभ्यः मंप्रयच्छति । विमुक्तः मर्चपापेभ्यो नासौ दुर्गतिमाप्नुयात्"-दति ॥ यथा भिक्षुकस्य समागतस्यातिथ्यमवश्यं कर्त्तव्यं, तद्वदेश्वोपेतस्यापि स्वग्टहे समागतस्यातिथ्यमभ्युदय-कामिना कर्त्तव्यमित्याह, यस्य छचं हयश्चैव कुञ्जरारोहमृद्धिमत् । ऐन्द्रं स्थानमुपासीत तस्मात्तन्न विचारयेत् ॥ ५४॥ * तताविहान् विभवे,-इति मु० पुस्तके पाठः । + श्लोकोऽयं मुद्रितमूलपुस्तके मास्ति। । भिक्षाप्रदाने,-इति सः सेाशा. पुस्तकेषु पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy