SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८०, ब्या०का• । ] "स गुरु: क्रियां कृत्वा वेदमस्मै प्रयच्छति ” – इति । अध्यापनं विप्र विषयं निषेकादि - कर्त्तः पूर्व-साधारणम् । पिटव्यतिरिक्रामामौपचारिकं गुरुत्वमाह मनुः, - “अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् श्रुतापक्रियया तथा" - इति । हारीतोऽपि - श्रतएवाह सएव, - www.kobatirth.org व्यासेोऽपि - पराशर माधवः । "उपध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामह - पितामहौ ॥ वर्ष - ज्येष्ठः पिढव्यश्च पुंखेते गुरवः स्मृताः । माता मातामही गुर्वी पितुर्मातुः सहोदराः । श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियाम् ”” – इति । श्रत्र, पितृ-माट-ग्रहणं तददेतेऽपि मान्याः, - इत्येतदर्थम् । "अनुवर्त्तनमेतेषां मनेोवाक्कायकर्मभिः " - इति । मनुरपि, - Acharya Shri Kailashsagarsuri Gyanmandir " मातामहा मातुलश्च पिल्व्यः श्वशुरो गुरुः । पूर्वजः स्नातकञ्श्चर्लिङ्मान्यास्ते गुरुवत्सदा ॥ मातृ- स्वसा मातुलानी व श्रधात्री पिट-खसा । पितामही । पितृव्य स्त्री गुरु स्त्री मातृवचरेत्” – इति । # गुरुवत् स्त्रियः, - इति मु० पुस्तके पाठः । + मातामही, - इति मु० पुस्तके पाठः । ३०३ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy