SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१५०, था.का. अपं होमञ्च कुर्वाणो नाभिवाद्यस्तथा द्विजः" इति । पाखण्डं पतितं प्रात्यं महापातकिनं शठम् । नास्तिकच कृतघ्नञ्च नाभिवाद्यात्। कथञ्चन ।। धावन्तञ्च प्रमत्तच्च मूत्रोच्चारकृतं तथा । भुञ्जानमातुरं नाई नाभिवाद्यात् द्विजोत्तमः ॥ वमन्त। जुम्भमाणञ्च कुव॑तं दन्त-धावनम् । अभ्या-शिरसञ्चैव स्नास्यन्तं माभिवादयेत् ॥ स्वक-पाणिकमविज्ञातमश रिपमातुरम् । योगिनञ्च तपः-मकं कनिष्ठं नाभिवादयेत्" । शातातपोऽपि, "उदक्यां मृतिका नारी भर्तृनी गर्भ-घातिनीम् । अभिवाद्य विजोमोहात् त्रिरात्रेण तु शु यति"-दति । गुरोः पादोपसंग्रहणमित्युक्तं, तत्र कीदृशो गुरुरित्याशङ्काया माह मनुः, "निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते" ॥ याज्ञवल्क्योऽपि, * 'इति' शब्दोऽत्राधिक इति प्रतिभाति, किन्तु सर्वेष्वेव पुस्तकेषु दृष्टवाइक्षितः। । नाभिवादेत्, इति शा० पुस्तके पाठः। एवं परत्र । । उन्मत्तं,-इति शा• पुस्तके पाठः । ६ अहोरात्रेण शुध्यति,-इति मु. पुके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy