SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६० पराशरमाधवः। [११०या०,का। होम-कालात्यये तस्य* पुनराधानमिष्यते"-दति। होमकालानत्यये तु नास्ति पुनराधानं, तदाह शौनकः, "प्रोषिते तु यदा पत्नी यदि ग्रामान्तरं व्रजेत् । हाम-काले यदि प्राप्ता न मा दोषेण युज्यते"-दति । होमद्रव्यमाह सएव, "कृतमादन-सत्वादि तण्डुलादि कृताकृतम् । व्रीह्यादि चाकृतं प्रोतमिति हव्यं त्रिधा बुधैः ॥ इविय्येषु यवामुख्यास्तदनु वीक्ष्यः स्मृताः । अभावे व्रीहि-यवयोर्दधा वा पयमाऽपिवा ॥ तदभावे यवाग्वा वा जुहयादुदकेन वा। यथोक-वस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत् ॥ यवानामिव गोधमा व्रीहिणामिव भालयः । श्राज्यं हव्यमनादेशे जहोतिपु(२) विधीयते ॥ मन्त्रस्य देवतायास्तु प्रजापतिरिति स्थितिः" इति । पाहुति-परिमाणमाह रद्ध-सहस्पतिः, * होमकालादतीतम्य, - इति म० पुस्तके पाठः । + होमेकाले तु संप्राप्त न सा,-इति मु० पुस्तके पाठः । सहस्पतिः, इति स० स० शाम् पुस्तकेघु पाठः । (१) यद्यपि धातुखरूपे पाप अनुशिष्यते, तथापि प्रयोगानुसारात धात्व ऽपि तस्य साधुत्वं मन्तव्यम्। “ईक्षतेन शब्दम् । प्रा० अ०१पा. ५सू०)"-इत्यादिवत् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy