SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०या०,का पराशरमाधव: . २८९ आश्वलायनस्तु अनुकल्पान्तरमाह,-"पासवान्तं प्रातः"इति । हाम-कालः, इत्यनुवर्तते । अथवा, सर्वएवेते काल-विशेषा यथाशाखं मुख्यतयैव व्यवतिष्टन्ते उदितानुदित-हामवत् । यदा तु कथञ्चिनाख्यकालातिक्रमः, तदा' गोभिलेोतं द्रष्टव्यम् ;- "अथ यदि ग्टह्येनौ सायंप्रात:मयोदर्शपौर्णमासयोा हव्यं होतारं वा नाधिगच्छेत् कथं कुर्यादिति, आ मायमाहुतेः प्रातराहुतिन्नीत्येत्याप्रातराहुतेः सायमाहुतिराऽमावास्यायाः पौर्णमासी नात्येत्यापौर्णमास्यमावास्या" इति । बौधायनोऽपि, "श्रा सायंकर्मण: प्रातराप्रातः माय-कर्मणः । आहुतिनातिपद्येत पाळणं पार्चणान्तरात्” इति। अापनस्तु पक्ष-हामं कुर्यात्। तथाच मरीचिः, "शरीरापद्भवेद् यत्र भयादाऽऽर्तिः प्रजायते । तथाऽन्यास्वपि चापत्म पक्ष-होमाविधीयते"-इति । पक्षहोमिनः तत्-पक्ष-मध्ये श्रापन्निरत्तौ तदा प्रभृति पुनहामः कर्त्तव्यः । तदाह मरीचिः, “पक्षहामानथो कृत्वा गत्वा तम्मात् निवर्जितः । हामं पुन: प्रकुर्य्यानु नचासौ दोषभाग्भवेत्” इति । एवं होमानुष्ठितावपि सीमोल्लङ्घने कृते पुनराधानं कर्त्तव्यम् । तदाह कात्यायनः, "विहायाग्निं सभार्यश्चेत् मीमामुनय गच्छति । * यथाकथञ्चिन्मुख्यकालातिकमः तथा,-इति मु० पुस्तके पाठः । 37. For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy