________________
Shri Mahavir Jain Aradhana Kendra
२६
यमो ऽपि -
[१०, ख० का० ।
लव- जाप्येन च तथा महापातक नाशिनी ॥ कोटि- जाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् " - इति ।
मनुरपि,
www.kobatirth.org
पराशरमाधवः ।
" गायत्र्यान परं जप्यं गायच्यान परं तपः ।
गायत्र्यान परं ध्यानं गायत्र्यान परं जतम् ” - इति ।
तत्र, कूर्मपुराणे,—
"योsaitaseन्यहन्येतां त्रीणि वर्षाण्यतन्त्रितः । म ब्रह्म परमप्येति वायुभृतश्च मूर्त्तिमान् " - इति । गोतमोऽपि -
Acharya Shri Kailashsagarsuri Gyanmandir
" अनेन विधिना नित्यं जपं कुर्य्यात् प्रयत्नतः । प्रसन्नोविपुलान् भोगान् भुकिं* मुक्तिञ्च विन्दति " - इति । ॥ ० ॥ इति सन्ध्या - जपयोः प्रकरणम् ॥ ० ॥ अथ होम - विधिः ।
दोsपि,
"अथागम्य गृहं विप्रः समाचम्य यथाविधि । प्रज्वल्य वहिं विधिबज्जुहुयाज्जातवेदसम्” – इति ।
" सन्ध्या - कमवसाने तु स्वयं होमोविधीयते । स्वयं होमे फलं यत्स्यात्तदन्येन न लभ्यते ॥ होमे यत् फलमुद्धिष्टं जुतः स्वयमेव तु ।
* परां, -- इति शा० पुस्तके पाठः ।
For Private And Personal