SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,या का। पराशरमाधवः। २ ॥ शतं स्याच्छ खमणिभिः प्रवालैश्च सहस्रकम् । स्फटिकैर्दशसाहस्रं मौकिकर्लक्षमुच्यते । पद्माक्षेर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥ कुशग्रन्थ्या च रुद्राक्षेरनन्तफलमुच्यते"-इति । अथाक्षमाला-मणि-संख्यामाह प्रजापतिः, "अष्टोत्तरशतं कु-चतुःपञ्चाशिका तथा। सप्तविंशतिको वाऽथ ततानवाधिका हिता ॥ अष्टोत्तर-शता माला उत्तमा मा प्रकीर्त्तिता। चतुःपञ्चाशिका या तु मध्यमा मा प्रकीर्तिता ॥ अधमा प्रोच्यते नित्यं सप्तविंशति-संख्यया" इति। गौतमोऽपि, "अङ्गुठं मोक्षदं विद्यात्तर्जनी शत्रु-नाशिनी । मध्यमा धन-कामायानामिका(१) पौष्टिकी तथा ॥ कनिष्ठा रक्षणी प्रोका जपकर्मणि शोभना । अङ्गुष्ठेन जपं जप्यमन्यैरङ्गुलिभिः सह ॥ अङ्गठेन विना जप्यं कृतं तदफलं भवेत्” इति । गायत्री-जपं प्रशंसति व्यासः, "दशकृत्वः प्रजप्ता पाश्यहाद्यच्च कृतं लघु । तत् पापं प्रणुदत्याशु नात्र कार्या विचारणा । शत-जप्ता तु सा देवी पापौघ-शमनी स्मृता । सहस्रजप्ता मा देवी उपपातक-नाशिनी । (१) धन कामाय,-इति छेदः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy