SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [१ब.,आका। वत्, इति युक्रम् (१) । एतदेवाभिप्रेत्य(२) चतुर्विंशतिमते शाक्यादिवाक्यानामनादरणीयत्वमुक्तम् ,___अचार्वाकवाक्यानि वौद्धादि-पठितानि तु । विप्रलम्भक-वाक्यानि तानि सर्वाणि वर्जयेत्' (२) । इति। न च, पराशर-महिनोऽश्रौतत्वम्, “महोवाच व्यासः पाराशर्य:"-इतिश्रुतौ पराशर-पुत्रत्वमुपजीव्य व्यासस्य स्तुतत्वात् । यदा सर्व सम्प्रतिपन्नमहिनोवेदव्यासस्यापि स्तुतये पराशर-पुत्रत्वमुपजीव्यते, तदा किमु वक्रव्यमचिन्त्यमहिमा पराशरः, इति । किञ्च वाजसनेयि-शाखायां वंशब्राह्मणे वेद-सम्प्रदाय-प्रवर्तक-गुरु-शिष्यपरम्परायां पराशरस्य पुत्र-पौत्रौ श्रूयते;-2 “घृतकौशिक * न शाक्यादिप्रतिबन्धियुक्ता,-इति मु० पुस्तकपाठः । + अत्र चार्वाक,-इति मु० पुस्तकपाठः । 1 पुत्रपौत्राः श्रूयन्ते,-इति मु० पुस्तकपाठः। 5 'हतकोशिकात् पृतकौशिकः' -- इति म०प्र०पुस्तके पाठः । कुशिकाय निर्चतकौशिकात् तकौशिक, इत्यादि मु. पुस्तकपाठः । (१) शाक्यादिस्मृतिवत् पराशरादिस्मृतयाप्यप्रमाणमिति युक्तं नेत्यर्थः । (२) मन्वादिसद्भावबोधकार्थवादसत्त्वात् तदीयस्मृतीनां प्रामाण्यं, शाक्या दिसद्भावबोधकार्थवादाद्यभावाच तदीयस्मृतीनामप्रामाण्यमित्येतद भिप्रेत्येत्यर्थः। (३) जैनानां तीर्थङ्घरोऽहनामा। चार्वाकस्तु लोकायतिकापरनामधेया नास्तिकः । “घङ्गनालिङ्गानादिजन्यं सुखमेव परमपुरुषार्थः"-इत्यादि पृथग्जनरमणीयवाक्यप्रयोक्तत्वात् चावाकत्वं तस्य । बुद्धो बौद्धधर्मोपदेशा। यादिशब्दात् अन्येपि वेदवाह्याः कापालिकादयो. सह्यन्ते। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy