SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,आ.का.] पराशरमाधवः। मन्त्राद्यप्रामाण्ये च पराशराद्यसमावेनाश्रयामिद्धिः केन वार्यते *(१) । मानान्तराविरुद्धवानामननुवादिना ) मन्त्रादीनां खार्थे प्रामाण्यमुत्तरमीमांसायां देवताधिकरणे (१,३,८०) व्यवस्थापितम्। अर्थवादाधिकरणे तु (मी० १,२,१०) खार्थे प्रामाण्यनिराकरण विरुद्धवानुवादयोः मावकाशम्। अतः,-'यदै किं च'-इत्यर्थवादस्य विधिस्तावकस्य स्वार्थेपि तात्पर्य्यमस्ति,-दति, न शाक्यादि-स्पति • केन वा वार्येत, इति मु. पुस्तकपाठः । | मानान्तराविसद्धानां मन्वादिस्मृतीनां,-इति मु. पुस्तकपाठः । हासः पुरावृत्तम् । पुराणम् , “सर्गश्च प्रतिसर्गश्च वंशामन्वन्तराणि च। वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम्" इत्युक्तलक्षणकोग्रन्थः । ब्राह्मणभागस्यार्थवादे भारतादोनामितिहामे, उपपुराणानां पुराणेऽन्तर्भावः। विधेः पराशरादिसद्भावबोधकत्वासम्भवात् तस्य नात्रो पादानमिति ज्ञेयम् । (१) अयमाशयः । पराशरोऽतवादी पुरुषत्वात् इत्यादिरीत्या पराशरपक्ष कानुमानेन तस्याटतवादित्वं प्रसाध्य, पराशरस्मतिरप्रमाणं पुरुषवाक्यत्वात् मिथ्यावाक्यत्वादा इत्यादिरीत्या प्रस्ततायाः मतेरप्रामाण्यं भवता सिपाधयिषितम् । तत्र च, पराशरादीनां प्रमाणान्तरागोचर. तया मन्त्रार्थवादादिभ्यएव तसिद्धिाच्या। तथाच मन्त्रादीनां प्रामाण्ये तदीयसिद्धेरपि सतरवावगमात् कालात्ययापदियो हेतुः, मन्त्रादेरप्रमाण्ये च पराशरादेरेवासिद्धत्वादाश्रयासिद्धः,-इत्युभयतः पाशा रज्जः। प्रत्यक्षविरुद्धार्थवादिना "यावाणः सवन्ते"-इति, "बनस्पतय सत्रमासत" इति चैवमादीनां अर्थवादाना खार्थे प्रामाण्यं नास्तीति सर्वसम्मतं । एतच मीमांसाप्रथमाध्याये अात्मतत्त्वविवेकादौ च स्पई। प्रमाणान्तरसिद्धार्थस्य वदनमनुवादः। मीमांसकनये तस्य प्रामाण्यं नास्ति, अनधिगतार्थविषयकत्वस्य तन्मते प्रमालक्षवघटकत्वादिति बाध्यं । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy