SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११.,मामा. पराशरमाधवः। होनं वापि भवेच्छेष्ठं श्रेष्ठं वाऽप्यन्यथा भवेत् ॥ दुष्फलं निष्फलं होनं तुल्यं विपुलमक्षयम् । षविणक-युगुद्दिष्टं पड़ेतानि विपाकतः ॥ नास्तिक-स्तेन-हिंस्खेभ्यः जाराय पतिताय च । पिन-भ्रूण-हसभ्यां प्रदत्तं दुष्फलं भवेत् ॥ महदण्यफलं दानं श्रद्धया परिवर्जितम् । पर-बाधा-करं दानं कृतमयूनता प्रजेत् ॥ यथोकमपि यहानी चित्तेन कलुषेण तु । ननु संकल्प-दोषेण दानं तुल्य फलं भवेत् ॥ युकाङ्गः सकलेः षड्मिदीनं हाद्विपुलोदयम् । (अनुक्रोश-वशाहन्तं दानमक्षयता प्रजेत् ॥ ध्रुवमाजसिक काम्यं नैमित्तिकमिति क्रमात् । दैविको "दानमार्गोऽयं चतुर्द्धा वर्ण्यते बुधैः ।। (प्रपाऽऽराम-तड़ागादि सर्व-काम-फलं ध्रुवम्भी । * भूमहन्तभ्यः,-इति स पुस्तके पाठः । + स्फोतमप्यूनता, इति मु० पुस्तक पाठः । चेह-इति स. सो. पुस्तकयोः पाठः। 5 सभेत,-इति मु. पुस्तके पाठः । || मक्षय्यवां,-इति मु० पुस्तके पाठः । पा एवमासिक,-इति मु. पस्तके पाठः। ** दियच,-इति मु. पुस्तके पाठः । १ सर्वकामफलप्रदम्, इति मु. पुस्तके पाठः। (१) अनुकोशोदया। .. (२) प्रमा पानीयशाला | बाराम उपवनम् । तड़ागोजलाशयविणे । 22 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy