SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६८ www.kobatirth.org पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir दीयते वाऽपकर्तभ्या * भय-दानं तदुच्यते ॥ दाता प्रतिग्रहीता च श्रद्धा देयञ्च धर्म-युक् । देश - कालौ च दानामङ्गान्येतानि षविदुः ॥ -पाप-रोगो धर्मात्मा दिव्यसन: (९) चिः । अनिन्द्य-जीव-कभी च षड् भिदाता प्रशस्यते || त्रि शुक्तः शुक्ल-वृत्तिश्च घृणालुः संयतेन्द्रियः । विमुक्तो योनि-दोषेभ्यो ब्राह्मणः पात्रमुच्यते " || इति । क्ति इति, त्रिभिमतापित्राचार्यैः शिचितत्वेन डूः । “शौचं शुद्भिर्महाप्रीतिरर्थिनो दर्शने तथा । मत्- कृतिश्चानया च दाने श्रद्धेत्युदाहता ॥ श्राचाराबाधमक्रेशं स्व-यनेनार्जितं धनम् । स्वल्पं वा विपुलं वाऽपि देयमित्यभिधीयते ॥ यद्यत्र दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः । दानार्हो देश-कालो तो स्यातां श्रेष्ठा नचान्यथा ॥ श्रवस्था - देश - कालानां पात्र दात्रोश्च सम्पदा । * पाककर्टभ्यो, – इति स० स० पुस्तकयोः पाठः । + दित्सरख्याजतः, – इति मु० पस्तके पाठः । + कृशवृत्तिश्च - इति स० स० शा ० पस्तकेषु पाठः । [१०, ख०का । For Private And Personal (१) व्यसनं कामजकेोपजदोषविशेषः । तदुक्तम् । “म्मृगयाऽक्षोदिवास्वप्नः परोवादःः स्त्रियोमदः । तौर्य्यत्रिकं रथाद्या च कामजदशकोगणः । पैशून्यं साहसं द्रोह ईष्याऽसूयाऽर्थदूषणम् । वाग्दण्डजच पारुष्यं क्रोधजेोऽपि गणोऽष्टकः " - इति ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy