SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६६ परापारमाधवः । १ अआका० । ब्रह्म-पुराणेऽपि, "मदाचाराः कुलीनाश्च रूपवन्तः प्रियम्वदाः । बहु-श्रुताश्च धर्मजायाचमानाः परान् यहान् ।। दृश्यन्ते दुःखिनः मर्च प्राणिनः मर्वदा मुने । अदत्त-दाना: जायन्ते पर-भाग्योपजीविनः'' ॥ इति । व्यासेोऽपि, "अक्षर-द्वयमभ्यस्तं नास्ति नास्तीति यत् पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम्" ॥ इति । स्कान्देऽपि, "देहीत्येवं ब्रुवन्नर्थों जनं बोधयतीव म: । यदिदं कष्टमर्थित्वं प्रागदान-फलं हि तत् ।। एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता। दाढ-याचकयोर्भदः कराभ्यामेव सूचितः ।। दीयमानन्तु योमाहात् गो-विप्राग्नि-सुरेषु च । निवारयति पापात्मा तिर्यगयोनि व्रजेत् तु मः" ॥ इति । शातातपोऽपि, "मा ददखेति योब्रूयात् गव्यग्नौ ब्राह्मणेषु च । तिर्यग-योनि-शतं गत्वा चाण्डालेष्वपि जायते"॥ इति । दानस्य स्वरूपं तत्रेतिकर्त्तव्यताच* देवलादर्शयति, "अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । ___ * तथेतिकर्त्तव्यताच,-इति स० मा० शा० पुस्तकेषु पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy