SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०, का। पराशरमाधवः। "दातव्यं प्रत्यहं पात्रे निमित्तेषु (१) विशेषतः । याचितेनापि दातव्यं श्रद्धा-पूर्वन्तु शक्रितः॥ गो-भू-तिल-हिरण्यादि पात्रे दातव्यमर्चितम् । नापाचे विदुषा किञ्चिदात्मनः श्रेयरच्छता" ॥ इति । तयोरन्यतरः स्वरूप-विधिरितरस्तु गुण-विधिः। मनुरपि,- "दानी धर्म निषेवेत नित्य-नमित्त-संज्ञकम् । परितुष्टेन भावेन पात्रमासाद्य शक्रितः ॥ इति । वति-पुराणे च वित्त-वैयोंकि-पुरःसरं दानं विहितम्, “यस्य वित्तं न दानाय नोपभोगाय देहिनाम्। नापि की] न धर्माय तस्य वित्तं निरर्यकम् ॥ तस्थादित्तं समासाद्य दैवादा पौरुषादथ । दद्यात् सम्यग्-दिजातिभ्यः कीर्तनानि न कारयेत्” ॥ इति । विष्णुधर्मोत्तरे दानाभावे बाधमाह, "मीदते द्विज-मुख्याय योऽर्थिने म प्रयच्छति । मामर्थे मति दुर्बुद्धिनरकायोपपद्यते" ॥ इति । निमित्तेतु,-ति मु• पुस्तके पाठः। + दातव्यमर्थिते,-इति मु. पुस्तके पाठः। "धर्चितमर्चिताय दद्यात्" ---इति वचनान्तरदर्शनादुभयमपि सङ्गच्छते। + दानधम्म,-इति स. भा० पुस्तकयोः पाठः। 5 अमियुराणेपि, इति मु° पुस्तके पाठः।। (१) पात्रम्,-"विद्यायुक्तोधर्मशीलः प्रशान्तः क्षान्तोदान्तः सत्यवादी कृतज्ञः । वृत्तित्यानागोहितो गोशारण्यो दाता यज्वा ब्रामणः पात्रमाऊः"-बत्युक्तलक्षणम् । निमित्तं संक्रान्त्यादि। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy