SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १.या०का. . पराशरमाधवः । १२९ "ब्राहाणा: क्षत्रियावश्याः मंगिरन्ते * परम्परम् । रुद्र-तुल्याभविष्यन्ति तप:-मत्य-विवर्जिताः । स्वभावात् क्रूर-कर्माणशान्योन्यम् अविशङ्किताः । भवितारोनगः मर्चे मंप्राप्ने युग-मक्षये"। इत्यादि । ब्रह्म पुगणेऽपि, "दीर्घ-कालं ब्रह्मा-चर्य धारण कमण्डलो: । गोचान्माद-मपिण्डात्तो विवाहेगो-वधस्तथा । नराश्व-मेधी मद्यञ्च काली वय द्विजातिभिः" । कपि, "देवगच्च सुतोत्पनिर्दता कन्या न दौयने । न यज्ञे गो-वधः कार्य: कलौ न च कमण्डलः" । इति । पुगणेऽपि, "ऊढ़ायाः पुनरुदाई जोष्ठांशं गो-वधन्तथा। कलौ पञ्च न कुर्वीत भ्राट-जायां कमण्डल्लुम्" । इति । तथा, अन्येऽपि धर्मज्ञ-समय-प्रमाणकाः मन्ति, "विधवायां प्रजोत्पत्तौ देवस्य नियोजनम् । वालिका-ऽक्षयोन्योश्च वरेणान्येन मरकृतिः । कन्यानामसवर्णनां विवाहश द्विजातिभिः । * संगिरन्तः,-इति मु. पुस्तके पाठः। + अभिकिन्ताः,-इति स० से० पुस्तकयाः पाठः । 1 सपिण्डान्वा,--इति ग्रन्थान्तरे पाठः । धनप्रमाणका:- ...इति सका. पुन्तकयाः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy