SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ पराशरमाधवः। [९ख०,माका । न तत्र धाः सीदन्ति न जीर्यन्ते च वै प्रजाः । ततः कृतयुगं नाम कालेन गुणतां गतम् । कृते युगे चतुष्पादश्चातुर्वर्ण्यञ्च शाश्वतम् । एतत् कृतयुगं नाम त्रैगुण्य-परिवर्जितम् । पादेन यसतेऽधीरततां याति चाच्युतः । ज्ञान-प्रवृत्ताश्च नराः क्रिया-धर्म-परायणाः । ततोयज्ञाः प्रवर्नन्ते धर्माश्च विविधाः कियाः । स्व-धर्म-स्थाः क्रियावन्तो जनास्त्रेता-युगेऽभवन् । विष्णुः पीतत्वमायाति चतु वेदएवच । मत्यस्य भूरि विभ्रंशः सत्ये कशिदवस्थितः । मत्यात् प्रयवमानानां व्याधयोवहवोऽभवन् । कामाशापद्रवाश्चैव तथा दैवत-कारिताः । काम कामाः ह्यर्थ-कामायज्ञास्तन्वन्ति चापरे । एवं द्वापरमामाद्य प्रजाः क्षीयन्यधर्मतः । पादेनैकेन कौन्तेय! धर्मः कलि-युगे स्थितः । वेदाचाराः प्रशाम्यन्ते धायज्ञ-क्रियास्तथा । आधयोव्याधयस्तन्द्री-दोषाः क्रोधादयस्तथा(१)" । इति । तत्रैव *इदं श्लोकाई मु. पुस्तके नास्ति । + सत्येनास्त्येव विभ्रंशसत्ये कश्चिदवस्थितः, इति मु. पुस्तके पाठः । (१) धाधिर्मानसी व्यथा । व्याधिः प्रसिद्धएव। तन्त्री निद्राप्रमीलयोरिति कोषः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy