SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [ १०,का.का. "कृते प्रदीयते गत्वा वेताखानीयते रहे । द्वापरे च प्रार्थयतः कलावनुगमान्विते" । इति ॥ निमित्त-कृतं तारतम्यं दर्शयति,-- अभिगम्योत्तमं दानमाहूयैव तु* मध्यमम् । अधमं याचमानाय सेवा-दानन्तु निष्कलम् ॥२६॥ दति । उत्तमत्वाद्यवान्तर-विशेष: पुराण-मारे फल-द्वारेणेपपादितः, "गत्वा यत् दीयते दानं तदनन्त-फलं स्मृतम् । महस्र-गुणमालय याचितन्तु तदर्द्धकम् । अभिगम्य तु? यद्दानं यदा दानमयाचितम् । विद्यते सागरस्यान्तस्तस्यान्तानैव विद्यते"। इति । कलि-धमीणामस्मिन् ग्रन्थे प्राधान्येन वक्ष्यमाणत्वात् कलि-मामर्थं विशेषतः प्रपञ्चयति, * माहतञ्चैव,-इति मु० मू० मो० मू पुस्तकयाः पाठः । अधर्म याच्यमानं स्यात् ,-इति मु० भ० पुस्तके, कनिष्ठं याचमानं स्यात्, इति सेा० म० पुस्तके पाठः। + सेवया निष्फलं भवेत,-इति मो० मू० पुस्तके पाठः । अभिगभ्यन्त,-इति स. सो. पस्तकयाः पाठः। ।। दानेब्वयाचितम् ,-इति मु० पस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy