SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११२ पराशरमाधवः। [१०,या का । इति । पतितः प्राधान्येन यस्मिन्-एकेन राज्ञा परिपाल्यमाने ग्रामममूहात्मनि देशे निवसेत्, सर्दशः सोऽपि कृते सामर्थात् । अधमांपादकः । एवं ग्रामे योज्यम् । कुल-त्यागोनाम, पतितस्य कुले विवाह-भोजनाद्यप्रटनेः । कर्ट-त्यागः सम्भाषणादि-वर्जनम् ॥ त्याज्य-देशवत् निमित्तान्यपि त्याज्यानि विभजते,कृते सम्भाषणादेव: चेतायां स्पर्शनेन च । हापरे त्वन्नमादाय॥ कलौ पतति कर्मणा ॥२६॥ इति । कृतादिष्विव कलौ पतित-सम्भाषणादिना न स्वयं पतति, किन्नु वधादिना कर्मणा पतितेाभवति(१) ॥ महापुरुष-तिरस्कारादौ तदीय-शाप-परिपाक-हेतुं कालं विभजते, * पतितः पुमान् यस्मिन् येन केन राज्ञा परिपालिते,-ति भु. पुस्तके पाठः। + कृतसामर्थात्, इति मु० पुस्तके पाठः। f सम्भाषणात् पापं,-इति मु० मू० पुस्तके पाठः। ६ स्पर्शनात्तथा,-इति मो० मू. पुस्तके पाठः । चेतायाश्चैव दर्णनात् , -इति मु०० पुस्तके पाठः। || द्वापरे त्वर्थमादाय, इति तत्त्वकारधृतः पाठः । (१) कतारन्तु कलौ युगे, इत्यनेन कर्तुसंसर्गस्य निषिद्धत्वात तत्की कलावपि पापी भवति, न तु पतितोभवति। पतनन्तु स्वयं कृतेन बधा दिकर्मणैवेति भावः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy