SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shei Kailashesgarsuri Gyanmandit मंगलाचरण । (इस शास्त्र यांचनेके पहले निरंतर पढ़ना चाहिये) ओंकारं विंदुसंयुक्तं नियं ध्यायति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमोनमः ॥१॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलकलका। मुनिभिरूपासिततीर्था सरस्वती हरतु नो दुरितान् ॥२॥ अज्ञानतिमिरांधानां ज्ञानांजनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥ परमगुरवे नमः परंपराचार्यश्रीगुरवे नमः । सकलकलुपविध्वंसक श्रेयसां परिवर्द्धकं धर्मसंबंधक 2 भव्यजीवमनःप्रतिबोधकारकमिदं शास्त्रं श्रीपद्मनंदिपंचविंशशिकानामधेयं' अस्यमूलपथकारः श्रीसर्वज्ञदेवाः तदुसरग्रंथकारः श्रीगणधरदेवाः तेषां वचोनुसारमासाद्य श्रीपक्षनंद्याचार्येण विरचितं श्रोतारः सावधानतया शृण्वंतु। मंगलं भगवान् वीरो मंगलं गौतमो गणी। मंगलं कुंदकुंदाद्यो जैनधास्तु मंगलम् ॥ For Private And Personal
SR No.020521
Book TitlePadmanandi Panchvinshatika
Original Sutra AuthorN/A
AuthorPadmanandi, Gajadharlal Jain
PublisherJain Bharati Bhavan
Publication Year1914
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy