SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INSCRIPTION OF KHÁRAVELA 35 । अट्ठमे च वस्ने महतिया सेनाय मधुरमनुपत्तो गोरथगिरिं घातापयित्वा राजगहकानं पपोलापयति [,] एतानञ्च कम्म-पदान-पनादेन-सम्भीत-सेनवाहने विप्पमुञ्चितु' मधुरमपयातो येव नरिन्दो सब्बेघरवासिनञ्च सब्ब- [-] गहपतिकानञ्ज [-] स[-] पान-भोजनं ददाति[] [कलिङ्ग याति[, पल्लवभारकप्परुक्ख-हय-गज-नर-रथ-सह याति[] सब्ब-घरवासिनञ्च सब्ब-राजभतकानञ्च सब्ब-गहपतिकानञ्च सब्ब-ब्राह्मणानञ्च पान-भोजनं ददाति,आरहतानं समणानञ्च [-] ददाति [-] सत-सहस्मेहि [1] १०। नवमे च वस्ने वेलुरिय-कलिङ्ग-राजनिवासं महाविजय-पासादं कारयति अतिसेहि सत-सहस्मेहि [1] ११। दसमे च वस्ने कलिङ्ग-राजवंसानं ततिय-युग-सग्गावसाने कलिङ्गपुब्ब-राजानं यस-सक्कारं-कारापयति सत-सहस्मेहि [1] १२। एकादसमे च वस्से [...]-मणि-रतनानि सह याति[] [-] कलिङ्ग-पुब्बराज-निवेसित-पिथुदक-दभ नङ्गले नेकासयति [.] अनुपदभवनच तेरस-वस्म-सत-कतं भिन्दति तिमिरदह-संखातं [1] १३। वारसमे च वस्ने [...] सत-सहस्मेहि वित्तासयति उत्तरापथराजानो[,] [-]-मागधानञ्च विपुलं भयं जनयन्तो हस्थिस्मं गङ्गाय पाययति[,] मागधानञ्च राजानं बेहस्मति-मित्तं ( वेहप्फतिमित्तं इति वा) पादे वन्दापयति [,] नन्दराज नोतं कालिङ्ग-जिनासनं अङ्ग-मगधतो कलिङ्ग आनेति[] य-गज-सेनवाहन-सहस्मेहि[] अङ्ग-मगध-वासिनञ्च पादे वन्दापयति[,] [-] वीथि-चत्तर-पलिखानि गोपुराणि सिखराणि निवेसयति[,] सत-वासुको रतनं पेसयन्ति[,] अन्भुतमच्छरियं हत्थिस्म-पसवं परिहरन्ति [] मिग-हय-हस्थी उपनामयन्ति[] पण्डराजा विविधाभरणानि मुत्ता-मणिरतनानि आहरापयति इध सत-सहस्सानि[] [-] -सिनो वसोकारति [1] १४। तेरसमे च वस्से सुपवत्त-विजय-चक्के कुमारी-पब्बते अरहतो परिनिवसतो हि काय-निसौदियाय राजभतकेहि राज-भातीहि राज-आतीहि राज-पुत्तेहि राज-महिसोहि खारवेल-सिरिना सत्तदस-लेण-सतं कारापितं [1] १५। [-]? सक्कत-समण-सुविहितानञ्च सत-दिसानं यतीनं तापसइसोनं लेणं कारयति[,] अरहत-निसौदिय-समीप पबभार वराकर-समुत्थापिताहि For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy