SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEXT AS IT READS IN PALI १। नमो अरहन्तानं [॥] नमो सब्ब-सिद्धानं [॥] अयिरेन (वीरेण इति वा) महाराजेन महामेघवाहनेन चेतराजवंस-वधनेन पसस्थ-सुभलक्खणेन चतुरन्तरक्खणगुणोपेतन कलिङ्गाधिपतिना सिरि-खारवेलेन पन्नरस-वस्सानि सिरिकलार-सरोरवता कोलिता कुमार-कोलिका [1] ततो लेख-रूप-गणना-वोहारविधि-विसारदेन सब्बविज्जोदातेन नव-वस्सानि योवरज्जं व सासितं [1] संपुरमचतुवोसति-वस्सो सो दानि-वद्धमान-सेसयोब्बनाभिविजयो ततिये कलिङ्गराजवंसे पुरिस-युगे महाराजाभिसे चनं पापुणाति [1] २। अभिसित्त-मत्तो च पठमे वस्से वात-विहत-गोपुर-पाकार-निवेसनं पटिसंखारयति कलिङ्ग-नगर [.] गभीर-सीतल-तलाक-पालियो च बन्धापयति [.] सब्बु य्यान-पतिसण्ठापनं च कारयति पञ्चतिमेहि सत-सहस्सेहि [.] पकतियो च रञ्जयति [1] ३। दुतिये च वस्से अचिन्तयित्वा सातकणिं पच्छिम-दिसं हय-गज-मररथ-बहुलं दण्डं पट्ठापयति [.] कलिङ्गागताय च सेनाय वित्तासे ति अस्मक-नगरं' ( इसिक-नगर-मिति वा) [1] ४। ततिये पुन वस्से गन्धब्ब-वेद-बुधो दप्प-नच्च-गोत-वादित-सन्दस्मनाहि उस्सव-समज्जा-कारापनाहि च कोलापयति नगरिं [1] ५। तथा चतुस्थे वस्से विज्जाधराधिवासं अरकतपुरं कलिङ्ग-पुब्बराजानं धम्न व नोतिना व पसासयति सब्बत्थ धम्मकूटेन [.] भीत-तसित च निक्वित्त-छत्त-भिङ्गार हित-रतन-सापतेये सव-रहिक-भोजके पादे वन्दापयति [1] ६। पञ्चमे चेदानि वस्मे नन्दराज-तिवस्मसतोग्घाटितं तनसुलिय-वद्या पणालि नगरं पवेसयति [, सत-सहस्सेहि च खनापयति [1] ७। अभिसित्तो च [छठे व स्मे राजसिरिं सन्दस्मयन्तो सब्ब-कर-पण.. अनुग्गह-अनेकानि मत-सहस्सानि विसज्जति पोर-जानपदं [1] ८। सत्तमे च वस्से असि-छत्त-धज-रथ-रक्खि -तुरङ्ग-सत-घटानि सम्बस्थ सन्दस्मनं सव्व-मङ्गलानि कारापयति [-] सत-सहस्मेहि [1] 1. पाठान्तरे-कसपेसागताय......मुसिक-मगरं । (34) For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy