SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायनभाष्ये अनुपलम्भात्मकत्वादनुपलब्ध रहेतुः ॥ २२ ॥ यदुपलभ्यते तदस्ति यनोपलभ्यते तन्नास्तीति अनुपलम्भात्मकमसदिति व्यवस्थितम् उपलब्धाभावश्चानुपलब्धिरिति सेयमभावत्वानोपलभ्यते सच्च खल्वावरणं तस्योपलब्धधा भवितव्य म्। न चोपलभ्य ते तमानास्तीति । तच्च यदुक्तं नावरणानुपपत्तिरनुपलम्भादित्ययक्तमिति अथ शब्दस्य नित्यत्वं प्रतिजानानः करम द्धयोः प्रतिजानीते ॥ अस्पर्शत्वात् ॥ २३॥ अस्प शनाकाशं नित्यं दृष्ट मिति तथा च शब्द इति सोऽयमुभयतः स. व्य भिचारः स्पर्श यांचाणनित्यः अस्यञ्च कर्माऽनित्य दृष्टं असत्यादित्येतस्य साध्यसाधयणोदाहरणम् ॥ न कर्मानित्यत्वात् ॥ २४॥ साध्यवैधर्म्य णोदाहरणम् ॥ नाणुनित्यत्वात् ॥ २५॥ उभयस्मिन्नदाहरणे व्यभिचारान हेतुः । अयन्न ह हेतुः ॥ सम्प्रदानात् ॥ २६ ॥ सम्पदीयमानमवस्थितं दृष्टम्, सम्प्रदीयते च शब्द प्राचार्येणान्नेवासिने तस्मादव स्थित इति ॥ तदन्तरालानुपलब्ध रहेतुः ॥२७॥ येन सम्प्रदीयते यस्मै च तयोरन्तरालेऽवस्थानमस्य केन लिङ्गेनोपलभ्यते सम्पदीयमानो ह्यवस्थितः सम्प्रदातरपैति सम्प्रदानञ्च प्रामोतीत्यवर्जनीयमेतत् ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy