SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १ अध्याये २ अह्निकम् । २८ थम् । विपर्यये हि प्रकरण निवृत्तेः यदि नित्यधर्मशब्दे ग्टह्यते न स्यातप्रकरणम् यदि वा अनित्य धी ग्रोत एवमपि निवर्तत प्रकरणम् सोऽयं हे तुरुभौ पक्षौ प्रवर्त्त यन्नन्यतरस्य निर्णयाय न प्रकल्पते ॥ साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥४६॥ द्रव्यं छायेति माध्यम्, गतिमत्वादिति हेतः साध्ये नाविशिष्टः साधनीयत्वात्माध्यसमः, अयमप्यसिदत्वात् साध्यवत्प्रज्ञापयितव्यः, साय तारदेतत् किं पुरुषवश्छायापि गच्छति बाहोखिदावरकद्रव्ये संसर्पति श्रावरणमन्नानाद सनिधिसन्तानोऽयं तेजसो ग्टह्यत इति सर्पता खत द्रव्ये ण ज्ञानद्योयस्तेजोभाग आब्रियते तस्य तस्यासबिधिरेवावच्छिानो ग्टहत इति । आवरणन्त प्राप्तिप्रतिषेध : ॥ कालात्ययापदिष्टः कालातीतः ॥ ५० ॥ कालात्ययेन युक्तो यसार्थ स्पेक देशदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इलाच्यते । निदर्शनम् । मित्यः शब्दः संयोगव्यङ्ग्यत्वात् रूपवत् प्रागईश व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्य ज्यते तथा च शब्दोऽयवस्थितो भैरोदण्ड संयोगेन व्य ज्यते दारुप र शुसंयोगेन वा तस्मात् संयोग व्यङ्ग्य त्वानित्यःशब्द इत्ययम हे तुः कालात्ययापदेशात् व्यञ्जकस्य संयोगस्य कालं न व्यङ्गयस्य रूपस्य व्यक्तिरत्ये ति सति प्रदीपघटसंयोने रूपस्य ग्रहणं भवति न निवृत्ते संयोगे रूपं ग्टह्यते, निवृत्त दारु परशुसंयोगे दूरस्थेन शब्दः श्रूयते । विभागकाले सेयं शब्दव्यक्तिः संयोगकालमोतीति न संयोगनिर्मिता भवति । कस्मात्कारणाभावाडि का भाव इति । एवमुदाहरणसाधर्म्यसाभावादसाधनमयं हेतु त्वाभास इति । अवयवविपासवचनं न सूत्रार्थः, कमात्, “यस्य येनार्थसम्बन्धो दूरस्थस्थापि तस्य सः । अर्थ तो हसमर्थानामानन्तर्यमकारणम्” इत्येतह दनाद्विपर्यासनोको हेतुरुदाहरणमाधात् तथा वैधात्माधनं हेतुलक्षणं न नहाति । अजह दलक्षणं न हेत्वाभासो भवतीति अवयवविपर्य: For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy