SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदानवात्स्यायनभाष्ये त्यादिति हेतनित्यत्वं व्यभिचरति असी बुद्धिरनित्या चेति, एवं हिविधेऽपि दृष्टान्ने व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावाद हेतु रिति । नित्यत्वमप्ये कोऽन्तः । अनित्यत्वमप्येकोऽन्नः, एकस्मिबन्ने विद्यत इति ऐकान्तिकः । विपर्य यादकान्तिक: उभयान्नव्याकत्वादिति ॥ सिद्धान्तमभ्युपेत्य तहिरोधी विरुद्धः ॥४७॥ तं विरुणडीति तहि रोधी अभ्यु पेतं सिद्धान्त व्याइन्नोति यथा मोऽयं विकारो व्यक्तरपति नित्यत्वप्रतिषेधादपेतोऽप्यस्ति विनाशतिषेधात् न नित्या विकार उपपद्यते इत्येव हे तुळकरपे तोऽपि विकारोऽस्त त्यनेन खसिद्धान्तेन विरुध्यते । कथम् व्यक्तिरात्मलाभः अपायः प्रच्युतिः यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधे नोपपद्यते यद्य करपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिबेधा नाम विकारस्थात्मलाभाताच्युते रुपपत्तिः। यदात्मलाभात्प्रच्यवते तदनित्यं दृष्टं यद. स्त न तदात्मलाभात् प्रच्यवते । अस्तित्वं चात्मलामात् प्रच्य तिरिति विरुडातौ न सह सम्भवत इति सोऽयं हेतर्यत्मिवान्नमाश्रित्य प्रवर्तते तमेव व्याहन्तीति । यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः॥४८॥ विमर्शाधिष्ठानो पक्षप्रतिपक्षावनसितो प्रकरणम् तस्य चिन्ना विमत्प्रिति प्राङिनर्णयाद्यत् समीक्षणं सा जिज्ञासा यत्कता स निर्णयाधं प्रयुक्त उभयपक्षस म्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते प्रज्ञापनं तु अनित्यःशब्दो नित्यधर्मानुपलब्धेरित्यनुपलममाननित्यधर्म कमनित्यं दृष्टं स्थाल्यादि, यत्र समानो धर्मः संशयकारखं हेतुत्वेनोपादीयते स संशयसमः सव्य भिचार एव । या तु विमर्शस विशेषापेक्षिता उभयपचविशेषानुपलधि च सा प्रकरणं प्रवर्तयति, * For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy