SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये १ प्रातिकम्। एतद्दूषयति । मध्यस्थ सेतुना तड़ागस्येव नासास्थिव्यवहितगोलकानरावच्छिन्न तया दैतप्रत्ययो भ्रम इत्यर्थः ॥ ८ ॥ आक्षिपति | चक्षुरैक्ये एकचक्षु शेऽन्यत्वं स्यादिति भावः ॥ ६ ॥ अनेक देशो परिहरति । अवयवस्य शाखादे शेऽप्यस्यविनो वृक्षस्य प्रत्यभिज्ञानानावयवनाथे सर्वत्रावयविनाशनियमस्तथा चैकनाशेऽपि नान्धवमिति ॥ १०॥ एकदेशिम तस्य पूर्वोक्ताक्षेपख च समाधानाय सिद्धान्तिनः सूत्रम् । उक्त प्रतिषेधो न युक्तः दृष्टान्नस्य विरोधादयुनत्वात् न हि शाखाच्छे दे वृक्षस्तिष्ठति तथा सति पक्षस्थानाशप्रत्यङ्गादतोऽवस्थि तावयवै स्तन खण्ड. वृक्षोत्पत्तेन कदे शिमतं युक्तम् एतेनैकनाशे द्वितीयाविनाशाझेदमाधनमपि प्रत्य तं चक्ष शेऽपि गोलकान्तरावच्छिनावयवैः खण्डचक्षुः सम्भवात् दत्यञ्च लाघवाञ्चच रहतमिति टीकास्वरससिद्धं परे तु चक्ष तमेव सूलार्थ मन्यमाना व्याचक्षते मिडान्निनः सूत्र सव्येति शङ्कते नैकस्मिन्निति समाधत्ते एकेतिशङ्कते अवयवेति निराकरोति दृष्टान्तेति शाखानाशे वृक्ष.. नाशावश्यकत्वात् दृष्टान्तो न युनः यहा दृष्टान्तस्य गोलकभेदविरोधादन्यथा अनुपपन्नत्वादृष्टं हि मृतस्य चक्षुरधिष्ठानगोलक वयं भेदेनेवोपलभ्यत इति वदन्ति ॥ ११ ॥ अात्मन इन्द्रियभेदे युक्तयन्नरमाह । चिरविल्लाद्यन्नद्रव्ये दृष्टे तद्. रसस्मरणाहन्नोद कसंलवरूपरसनेन्द्रियविकारादिन्द्रियव्यतिरिक्त अात्मा सिद्ध्यति ॥ १२॥ याक्षिपति | स्मृतिहि मर्त्तव्यविषयिणीति नियमस्तस्याश्च दर्शनादिना सामानाधिकरण्ये माताभावात् व्यस्तु वा विषयतयैव सामानाधि. करण्यमिति भावः ॥ १३ ॥ समाधत्ते। एक प्रतिषेधो न युक्तः धर्मियाहकमानेन स्मृतेरात्मगुणत्वात्पर शेषेणात्म गुणत्वास रहं बरामी त्यनुभवात् विषयनिष्ठ कार्यकारणभावे चैवस्य ज्ञानान्त्रस्य स्मरणापत्ते रिति भावः ॥ १४ ॥ विषयाणां मर्तव्यानां सृष्टतिसमवायित्वं स्यादित्याशय समाधते । अपरिस ह्यानात् अानन्त्यात् तथा च लाघवादतिरिक्तात्म सिविः इदं न For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy