SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याय १ प्राज्ञिकम् । २४५ गौत्वविशिष्ट शक्तिरेव स्वादिति ॥ ७१ || समाप्त शब्दशक्तिपरीक्षामकरणम् ।। २३ ॥ हितीयाध्यायस द्वितीयमाजिकञ्च ॥ ३ ॥ विभागपरीक्षाहारकमाङ्गप्रमाणपरीक्षणं नाम | इति श्रीविश्व नाथभट्टाचार्यक्षता न्यायसूत्ववृत्तौ द्वितीयाध्याय हत्तिः समाता ॥३॥ से रुमतितुल्यता भवति यत्कृपामन्नरा यदीयकरुणाकणात्तरति मोहजालं ननः । विधाय हृदयाम्बुजे रुचिराक्प्रचाराय तां नमामि परदेवता सततमेव वाणीमहम् ॥ अथावसरत: प्रमेयेषु परीक्षणीयेषु प्रथमोद्दिष्टमात्मादिषट्कं हतीये परीक्षणीयं तेनात्मादिषट्क परीक्षवाध्यायाः तन्त्रात्मादिचतुष्कपरीक्षा प्रथमाजिकार्थः तत्र च नवप्रकरणानि तवादाविन्द्रिय भेदप्रकरणं तवेन्द्रियं ज्ञानवन वेति संशये करणत्वेन सिद्धानामिन्द्रियाणां चैतन्यमस्तु लाघवात्तथा चात्म शब्दस नानार्थ स्वादिन्द्रियानामभौतिकत्वाहा न साकर्यमितीन्द्रियचैतन्यवादिनस्तनिराकरणाय सूत्रम् । एकस्यैव दर्शन स्मनाभ्यामर्थस्य पहणात् दर्शनस्पी ने ज्ञानविशेषौ टतीया च प्रकारे तेन चाक्षुषसानोभयव त्वेनै कस्य धर्मिणः प्रतिसन्धानादित्यर्थः तथा च योऽहं घटमद्राक्षं सोऽहं शामीत्यनुभवादात्मेन्द्रियव्यतिरिक्त एक इति॥ १॥ अत्र शङ्कते। चक्षु स्वगादीनां रूपस्पर्शादिनियत विषय त्वाञ्चक्षुरादेचाक्षुषादिसमवायित्वमित्यञ्चाभेदप्रत्ययो भ्रान्त इति भावः ॥ ३ ॥ समाधत्ते । उक्त प्रतिषेधो न युनः उक्न विषयव्यवस्थानादेवात्म सद्भावादतिरिकात्म कल्पनादित्यर्थः अयं भावः तत्तदिन्द्रियाणां तत्तविषयक For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy