________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आश्रिकम् ।
ध्यते लिङ्गलिङ्गिनी सम्बध्वयोर्दर्शनेन लिङ्ग-स्मृतिरमिसम्बध्यते सत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थेऽनुमीयते। पूर्ववदिति यत्र कारणेन कार्यमनुमीयते । यथा मेघोचन्या भविष्यति दृष्टिरिति । शेषवत्तत् यत्र कार्येण कारणमनुमीयते पूर्वोदकविपरीतसुदकं नद्याः पूर्णत्वं शीघ त्वञ्च दृष्ट्वा स्रोतसोऽनुमीयते भूतां दृष्टिरिति, सामान्य तो दृष्टं बज्यापूर्वकमन्यत्र दृष्ट स्थान्यत्र दर्शन मिति तथाचादित्यस्य तसादस्य प्रत्यक्षाप्यादित्यस्य ब्रज्येति। अथ वा पूर्ववदिति यत्र यथा पूर्व प्रत्यक्षभूतथे रन्यतरदर्शनेनान्यतरस्याप्रत्यक्षस्थानुमानम् । यथा धू मेनाग्निरिति। शेषवन्नाम परिशेषः स च प्रसन्न प्रतिषेधेऽन्यताप्रसङ्गाच्छिध्यमाणे सम्प्रत्ययः यथा सदंनित्यमित्येवमादिना द्रव्य गुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्भलस्य शब्दस्य तस्मिन् द्रव्यकम गुणसंशये न द्रव्यमेकद्र व्यत्वात् न कर्म शब्दान्तर हेतृत्वात् यस्तु शिष्यते सऽयमिति शब्द स्व गुणत्व प्रतिपत्तिः । सामान्यतो दृष्टं नाम यत्राप्रत्यक्षे खिङ्गलिङ्गिनो. सम्बन्धे केनचिदर्थेम लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते यथेच्छादिभिरात्मा इच्छादयो गुणाः गुणाच द्रव्य संस्थानाः नद्य देषां स्थानं स अात्मेति विभागवचनादेतत् विविधमितिसिडे त्रिविधवचनम् महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणापदेशात् परं वाक्यलाघवं मन्यमानस्थानस्मिन् वाक्यलाघवेऽ. मादरः तथा चायमित्यम्भतेन वाक्य विकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति सहिषयञ्च प्रत्यक्षं सदसहिषयञ्चानुमानम्, कस्मात् काल्यग्रहणात् त्रिकालयुक्ता अर्था अनुमानेन ग्टह्यन्ते भविष्यतीत्य तुमीयते भवतीति चाभूदिति च असञ्च खत्वतीतमनागतञ्चेति । अथोपमानम् ॥ प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ॥ ६ ॥
प्रज्ञातेन सामान्यात् प्रज्ञापनीवस्य प्रज्ञापनमुपमानमिति । यथा गौ. रेवं गवय इति, किं पुनरत्रोपमानेन क्रियते यदा खल्वयं गवासमानधर्म प्रतिपद्यते तदा प्रत्यक्ष तस्तमर्थं प्रतिपद्यत इति समाख्यासम्बन्ध प्रतिपत्ति रुपमानार्थ इत्याह । यथा गौरवं गवय इत्य पमाने प्रयक्त गवा
For Private And Personal