________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२२०
न्यायसूत्ररत्तौ।
स्वस्मिनप्य व्यवस्थित त्वं स्यात् नत्येवं तथा च स्वात्मनि व्यवस्थितायास्त स्थाः कथम न्यत्राव्यवस्थात्वमित्यर्थः ॥ ४ ॥
नन्व व्यवस्थाप्रामाण्यमंशयस्तस्य च न स्वसंशयरूपत्वं मंशयस्य विषयविशेषघटि तत्वात् तस्य चान्य संशयजनकत्वं न विरुद्धम् । अतो दूषणान्तरमाइ।
तथा तथा सति अव्यवस्थाया हेतुत्वे सति सथागब्दोऽयं न सूत्रान्तर्गतोऽपितु भाष्यस्य इत्यन्ये अत्यन्तसंशयः संशयानुच्छेदः स्यात् तव मस्य नज्जन कस्य ज्ञानत्वादिसाधारगाधर्मदर्श नस्य सातत्योपपत्तेः सर्वदा सम्भवादथ ज्ञानत्वादिसाधारणधर्मदर्श रेऽपि कारणान्तरविलम्बान्न सर्वत्र प्रामाण्यसंशय इति यदि तदा तस्यैव विषयसंशयेऽपि हेतुत्वमस्त्विति किं प्रामाण्य संशयग्य साधारणधर्म दर्शनादेर्वा संशय हेतुत्वे नेति भावः ॥ ५ ॥
सिवान्नमाह । यथोक्ताध्यवसायात् माधरणादिधर्मदर्शनान् तस्य पुरुषत्वादेर्यो वशेष इतरव्यावर्त कोधर्मस्तस्थापगत ईक्षई क्षणं ततः विशेघादशादित्यर्थ स्तथा च विशेषादर्शनसहितसाधारणधर्मदर्शनादितः मंशये स्वीकृते न कारणाभावाद मंशयो नवा यत्किञ्चित्कारण सक्वादत्यन्तसंशय इत्यर्थः साधारणधर्मदर्शनादेश्च संशय विशेघे जनकत्वात् संशयत्वावछिन्नप्रति व्यभिचारेऽपि न क्षतिः विप्रतिपत्तौ च वादि वाक्याभ्यां मध्यस्थस्यैव संशय पगमात् यच्चोक्तं समानधर्मदर्शनात् कथं संशयः समानत्वस्य भेदगर्भ त्वादिति तद पिन नहि समानधर्मत्वेन तजज्ञानं हेतुरपि तु उभयसहचरितधम्मवत्व ज्ञानं तथे त्यक्तदोषाभावात् ॥ ६ ॥
सम्प्रति संशयपरीक्षयैव परेषां पदार्थानां परीक्षामनिटिशवाह । एवमुक्तरीत्या उत्तरोत्तरेष प्रयोजनादि प्रसङ्गः प्रकृष्टः सङ्गः परीक्षायाः सम्बन्धो बोध्य व्यस्त त्कि प्रयोजनमपि परीक्षणीय नेत्याह यत्र संशय इति यदि तल्ल नणार्य संशयस्तदा तदपि परोक्षणीयं अथवा उत्तरोत्तरं उक्तिप्रत्यक रूपं तत्प्रसङ्गः तद पा परीक्षा संशयितेऽर्थे कर्तव्येत्यर्थः । ७॥
समाप्त संशयपरीक्षा प्रकरणम् ॥ १५ ॥
For Private And Personal