SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याये १ आह्निकम् । चतुर्थयोः प्रमेयस्य पञ्चमे च जाते परीचिष्यमाणत्वः तदतिरिक्तयावत्पदार्थपरीचैवाध्यायार्थः ॥ प्रयोजनादिपरीचाया अभ्यत्रैवातिदेशेन करिष्यमाणत्वात् तत्व विभागसापेचप्रमाणपरीक्षातिरिक्तोक्तयावत्पदार्थ परीचाप्रथमाज्ञिकार्थः तत्र च नव प्रकरणानि तवादौ संशय परोक्षाप्रकरणं व्यन्यानि यथायथं वच्यन्ते तत्त्र संशयपरीचणाय पूर्वपचसूत्रम् । यत्र सूत्रकृता संशयस्याऽदर्शनात् संशय परीक्षायां संशयो नाङ्गमनवस्याभयादित्याशयं सूत्रकृतो वर्णयन्ति तदसत् न ह्यत्र संशयखरूपं परीचते । येनानवस्था स्यात् अपि तु लक्षणलेोकं संशयकारणं तथा च संशयः समानधर्मदर्शनादिजन्यो न वेति संशयः सम्भवत्येव । सूत्रकृतो निर्णयकत्वात् पूर्वपच निराससात्वस्यापेक्षणात् संशयो न दर्शित एवमेव प्रमाणादिपरीचायामपि श्रतएवाभिहित भाष्ये शास्त्रवादे च विमषैवजेमिति तच समानादिधर्मदर्शनात्र संशयः प्रत्येकं व्यभिचारात् अन्यतरत्वेनानुगतीकृततद्दर्शनादपि न संशयः न हि स्थाणुधर्मसमानधर्मायं पुरुषधर्मसमानधर्मायमिति वा जानन् स्थाणुर्भवेति सन्दिग्धे समानत्वस्य भेदगर्भत्वाधिपेन ज्ञाते तद्भेदयहस्यैव सम्भवात् यद्दा समाना रेकधर्मोपपत्तेरिति लच्चणसूत्रे उपपत्तिपदं स्वरूपपरमिति भ्रान्तस्थेयं शङ्का तथाचायमर्थः न संशयः समानधर्मादितः स्वरूपसत इति शेषः यतः समानधर्मादेरध्यवसायादन्यतरत्वेनानुगतीलततदध्यवसायाचा संशयः अन्यया संशयस्य सार्वत्रिकत्वापत्तेः ॥ १ ॥ २१८ - विप्रतिपत्त्यादिजन्यसंशयत्रयं प्रतिचिपति । न संशय इत्यनुवर्त्तते विप्रतिपत्तेरुपलब्धप्रव्यवस्थाया अनुपलब्धपव्यवस्थायाञ्च न संशयजनकत्व' प्रत्येकं व्यभिचारादित्यर्थः यद्दा स्वरूपसद्दिप्रतिपत्त्यादितो न संशयः किन्तु तदध्यवसायादित्यर्थः ॥ २ ॥ विप्रतिपत्तिजसंशयमात्त्रप्रतिक्षेपाय सूत्रान्तरम् । विप्रतिपत्तो न संशयहेतुत्वं संप्रतिपत्तेः निश्चयात् वादिनोर्मध्यस्थस्य च निश्वयसत्वात् सति च निश्वये संशयायोगादिति भावः ॥ ३ ॥ For Private And Personal उपलब्धग्रनुपलब्धपव्यवस्थातः संशयद्वय निरासाय सूत्रम् । उपलब्खाव्यवस्थाया अनुपलब्धा व्यवस्थायाश्च संशयजनकत्वं तदा स्यात् यदि
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy