SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १ अध्याये १ श्रानिकम् । ७ राप्तोपदेशात् प्रतीयते अवाग्निरिति, प्रत्यासीदता धूमदर्शनेनानुमीयते । प्रत्यासन्नेन च प्रत्यक्षात उपलभ्यते, व्यवस्था पुनरग्निहोत्रं जहुयात् स्वर्गकाम इति । लौकिकस्य खर्गे न लिङ्गदर्शनं न प्रत्यक्षम् । स्तनयित्र - शब्दे व यमाणे शब्दहेतोरनुमानम् तल न प्रत्यक्षं नागमः, पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति । साचेयं प्रमितिः प्रत्यक्ष परा, जिज्ञासितमर्थमाप्नोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बभत्स ते । लिङ्गदर्शनानुमितञ्च प्रत्यक्षतो दिक्षते, प्रत्यक्षत उपलब्धेऽर्थे जिज्ञासा निवर्तते । पूर्वोतमुदाहरणम् अग्निरिति प्रमातुः प्रमातव्ये ऽर्थे प्रमाणानां सङ्करोऽभि संप्लवः । असङ्करो व्यवस्थेति अथ विभक्तानां लक्षणवचन मिति ॥ इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम् ॥ ४॥ इन्द्रियस्थार्थे न सन्त्रिकर्षांदुत्पद्यते यत् ज्ञानं तत् प्रत्यक्षम् । न तहीदानोमिदं भवति अात्मा मनसा संयुज्यते मन इन्ट्रि येण इन्द्रियम नेति, नेदं कारणावधारणमेतावत् प्रत्यक्षे कारणमिति किन्त विशिष्ट कारण : बचनमिति यत्प्रत्यक्षतानस्य विशिष्ट कारणं तदुच्यते, यत्तु समानमनुमानादिज्ञानस्य न तद्रिवर्तत इति । मनसस्तहीन्द्रियेण संयोगो वक्तव्यः | भिद्यमानस्य प्रत्यक्षवानस्य नायं भिद्यत इति समानत्वानोक इति यावदर्थं वै नामधेयशदास्तै रर्थ संप्रत्ययः अर्थसम्प्रत्ययाच्च व्यवहारः । तवेदमि न्द्रियार्थसत्रिकर्षानुत्सबमर्थज्ञानं रूपमिति वा रस इत्येवं वा भवति, रूपरमशब्दाच विषयनामधेयम् । तेन व्यपदिश्यते ज्ञानं रूपमिति जानीते रसइति जानी नामधेय शब्देन व्यपदिश्यमानं सत् शाब्दम् प्रसज्य ते अतग्राहाव्यपदेश्यमिति । यदिदमनुपयुक्त शब्दार्थसम्बन्धेऽर्थज्ञान तन्नामधेयशब्देन व्यपदिश्यते, ग्टहीतेऽपि च शब्दार्थसम्बन्धेऽस्याऽयं शब्दो नामधेर्यामति यदात सोऽर्थो ग्टह्यते तदा तत् पूर्वमादर्थ ज्ञानान' विशिष्यते तदर्थ विज्ञानं तादृगेव भवति तस्य त्वर्थ ज्ञानस्यान्यः समाख्याशब्दो नास्ति For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy