SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १ अध्याये १ किम् । ٢٤ ७ अनुमानं लचयति विभजते च । ग्रानन्तर्यबोधकाथशब्दों हेतु हेतुमद्भ । वसङ्गतिस्चनाय तत्पूर्वकं प्रत्यचपूर्वकं प्रत्यचं प्रत्यक्षविशेषो व्याप्यादिविषयकस्ते न व्याप्तिविशिष्टपचधर्मताज्ञानजन्यत्व ं लभ्यते अनुमानम् अनुमिति र्यत इत्यध्याहारेण च करणलक्षणं अथ वा करणलक्षणमेवेदं तत्वानुमानमिति करणल्युटा अनुमिति करणमिति समाख्यात्रलादेव लब्धं, तच्च व्याप्तिज्ञानं प्रत्यवपूर्वक सहचारप्रत्यचपूर्वकं विभजते विविधमिति पर्व कारणं तद्दत् तलिङ्गकं यथा मेघोन्नति - विशेषेण दृष्यनुमानं शेषः कार्यं तलिङ्गकं शेषवत् यथा नदोहया वृष्यनुभानं सामान्यतो दृष्ट कार्यकारणभिन्नलिङ्गकं यथा पृथिवीत्वेन द्रव्यत्वानुमानम् अथ वा पूर्व्वम् अन्वयस्तद्वत् केवलान्वयौत्यर्थः यथा अभिधेयं प्रमेयत्वादित्यादि शेषो व्यतिरेकस्तद्दत् केवल व्यतिरे कीत्यर्थः यथा पृथिवो इतरेभ्योभिद्यते गन्धवत्त्वादित्यादि सामान्यतो दृष्ट अन्वयव्यतिरेकि यथा वह्निमान् धूमादित्यादि ॥ ५ ॥ उपमानं लचयति । प्रसिद्धस्य पर्व्व प्रमितस्य गवादेः साधयत्यात् तज्ज्ञानात् साध्यस्य गवयादिपद वाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितियेत इत्यध्याहारेण च करणलक्षणं अथ वा साध्यसाधनमिति करणल्युटा करणलक्षणमेवेदम् अत्र च वैध स्योपमितिमपि मन्यन्ते टीकाकृतः, यथा च कातिदीर्घग्रीवत्वादि पश्वन्तरवैधर्म्यज्ञानादुष्ट् करभपदवाच्यताग्रहः । एवमन्योऽ घ्युपमानस्य विषयइति भाष्य, तथा मुद्रपर्णीसहथी प्रोषधी विषं हन्नीत्यतिदेशवाक्यार्थे ज्ञाते सुपर्णोसाज्ञाने जाते इयमोषधी विषहरणोत्यपमित्या विषयीक्रियतइत्यादि ॥ ६ ॥ शब्दं लचयति । शब्दद्दति लच्यकथनं तदर्थः प्रमाणशब्द इति आप्तोपदेश इति लचणं प्राप्तः प्रकृतवाक्यार्थयथार्थज्ञानवान् तस्योपदेश इत्यर्थः प्रकृतवाक्यार्थययार्थज्ञानप्रयुक्तः शब्द इति फलितार्थः श्रथ वा प्राप्तो यथार्थ उपदेशः शाब्दबोधोयमात् । शाब्दत्वञ्च जातिविशेषस्तथा च यथार्थशाब्दज्ञानकरणत्वमर्थः । यत्र च विशेष्यावृत्य प्रकारकत्वतइति तत्प्रकारकत्वादिप्रमालच गानामेकं लच्चये परञ्च लक्ष्यतावच्छ ेदके निवेशनीयमतो नाभेदः ॥ ७ ॥ ܟ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy