SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायसूत्ररत्तौ। ध्यभेद एव तत्र पञ्चभ्यर्थः, अपवर्गपदं बा तयवहारपरम् अनन्तरपदेन जनान्तरमेव परामध्य त इति तु न व्याख्यानं दुःखपदवैयर्थ्यापत्तेः दुःखानुत्पत्तेवरमदुःखध्वंसप्रयोजकत्व कल्पात इत्याशयेनेदमित्यपि कश्चित् ॥ २॥ इति सूत्रत्तो सप्रयोजनाभिधेयप्रकरणम् । अथ यथोद्देश लक्षणस्यापेक्षितत्वात् प्रथमोद्दिष्टप्रमाणं लक्षयति विभजते च । अत्र तहति ततमकारकत्वरूपप्रकर्षविशिष्टज्ञान प्रशब्दविशिष्टेन माधाना प्रत्याय्यते तत्करणत्वं प्रमाणत्वं ज्ञानं चावानुभवा विवक्षितस्तेन स्मृतिकरणे नातिव्याप्तिः लक्षिनानां प्रमाणानां विभाग: प्रत्यक्षानु.. मानोपमानशब्दाति विभागयोद्देश एवान्त भूतत्वादयं विशेषोद्देशः ॥ प्रत्ये कलक्षणन्तु वच्य ते । इति त्रिसूत्री वृत्तिः समाप्ता ॥ ३ ॥ अथ विभक्कानि यथावमं लचयितुमारभते । अत्र प्रतिगतमा प्रत्यक्ष मिति योगादिन्द्रियवाचकत्वात् प्रत्यक्ष शब्दस्य प्रस्तु तत्वाच करणलक्षणस्य प्रमितिलक्षणं यद्ययनुचितं तथापि यत इत्यध्याहारेण प्रत्यक्षप्रमाकरणलक्षणे वाच्चे तदेकदेशप्रनास्वरूपे जाते तत्करणत्वं सुज्ञेय मित्याश्येन वा सङ्गमनीयम् । यात्ममनःसंयोगजन्य सुखादिवारणाय ज्ञानमिति यद्यपि तज्जन्य त्वात् जानमालेऽतिव्याप्तिरीश्वर प्रत्यक्षे चाव्यप्ति तयापि साक्षात्करोमीत्यनु व्यवसायसिसाक्षात्त्व जात्य वच्छिन्ने ज्ञानमित्यन्तए तात्यायें, यहा इन्द्रियार्थसन्निकर्षात्पन्न मिति सावधारणा इन्द्रियार्थसन्निकर्षातिरिक्तानुत्पन्न अतिरिक्त चात्र ज्ञानं तेन ज्ञाना. करणकमित्यर्थः, भ्रमवार कमव्य भिचारीति भ्रमभिन्नमित्यर्थः, इदचांशिकचमस्याल च्या त्वेन ल च्यत्वे तु नइति त प्रकारकत्व निर्विकल्प कस्य लक्ष्य चे तदभाववति तदप्रकारकत्वमर्थः तस्य विभागः अव्य प्रदेश्य व्य वस य त्म कमिति निर्विकल्प के सर्विकल्पकं चेति विविध प्रत्यक्षमित्यर्थः ॥ ४॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy