SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir __ १ अध्याये १ आह्निकम् । १८५ प्रमेये च सौवं वचनं ग्टह्यते समयोजनत्वात् तच्च वच्यते नतु दृष्टान्तादावेककचनं सप्रयोजनं तथाच दृष्टान्ने विवचनम् अन्वयव्यतिरेकिभेदेन दृष्टान्न विध्यस्य वच्य माणत्वात् । संशये सिद्धान्ने छले च बहुवचनं संशये छले च वैविध्यस सिद्धान्ते चातुर्विध्यस्य वच्यमाणत्वात्, अन्यथा नातिनिग्रहस्थानयोबहुवचनं तवापि व्याइन्येत एकवचनस्यैव लक्षणसूत्रे सत्त्वादिति वदन्ति । नव्यास्तु सर्वत्र प्रथमोपस्थित कवचनेनैव विग्रहः, नाव बहुवचनेनैव प्रमाणादीनां बहुत्वं परिछियते किन्द - ग्रिमविभागेन, नोकहित्र धवखदिरादौ धवश्व खदिरच पलाशचेति न विग्टह्यते अतएव प्रयोजनखे कवचनान्तत्वेऽपि तहिभागाकरणेऽपि सुखदुःखाभावतलाधनभेदेन तस्स बहुत्व न विरुध्य तदूति प्राइः । अत्र च निःश्रेयसे सिद्धे पादिवत्त प्राप्तये न प्रयत्नान्तरमपेक्षितमिति प्रतिपादनायाधिगमपदम् । ननु प्रमाणादयः पदार्थाइति शब्दात् प्रथमसूत्रादेव वा तत्वज्ञानं स्वादिति चेच तेमां विशिष्य ज्ञानं हि तत्वज्ञानं तबोद्देशलक्षणपरीक्षा प्रकाशका च्छास्त्रादेव, शास्त्रं हि विशिष्टानुपूर्वी का पञ्चाध्यायी अध्यायस्वाट्रिकसमूहः आङ्गिकन्त तादृश प्रकरणसमूहः, प्रकरणन्त तादृशसूत्रसम्हः सूलन्त ताशवाक्यसमूहः व क्यन्त त दृशपदसमूहदति बदन्ति । अत्र समूहशब्दे नानेकत्व विवक्षितं तेनाध्यायादेरातिकादि. यात्मकत्वेऽपि न चतिः । अव च यद्यपि मोक्षजनकज्ञानविषयत्वेन प्रमेयमेवादौ निरूपयितु मद्य तथापि प्रमाणस्य सकल पदार्थ व्यवस्थापकत्वेन प्राधान्यात्प्रथममुद्देशः । ततोऽवसरतो भुमितप्रमेयस्य ततश्च पदार्थव्यवस्थापनस्यन्यायाधीनतया न्याये निरूपणी येऽभ्यहितयोायपोङ्गयोः संशयप्रयोजनयोः तत्राप्यभ्यहिततया संशयस्य प्रथम नच निर्णीतेऽपि मननविधानात्र संशयस्य न्यायाङ्गत्वमिति वाच्यम् | आहार्यसश्योपगमात् यद्यपि प्रयोजनं न न्यायागमपि तु तज्ज्ञानं तथापि तदेव निरूपणीयं न तु ज्ञाननिरूपणापेक्षेति । परम्त्यायने दृष्टान्नस्य मूलत्वादनन्तरं दृष्टान्नस दृष्टान्नमल को न्यायः सिद्धान्तविषय इत्यतोऽनन्तरं सिद्धान्नस्य,ततश्चावसरतः सिद्धान्नाधीनस्य, पञ्चाक्यवरूपस्य न्यायस्य ततश्चैक कार्य्यतया न्यायसहकारिणतर्कस्य, ततश्च तर्कजन्यतया निर्णयस्य, ततश्च निर्णयानुकूलत्वा For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy