SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १६४ न्यायसूवत्तौ! तातं विश्वविसारिचारुयशसं विद्यानिवासं नुमः॥४॥ अलसमतिरपौदं विस्तृतं न्यायशास्त्र विरहितबहुयत्नोलोलया वेत्तुविनः। इति विनिहितचेता:कौशलं कर्तुकामो गुरुचरणरजोऽहं कर्णधारौकरोमि ॥५॥ विद्यानिवाससूनोः कतिरेषा विश्वनाथस्य । विदुषामति सूक्ष्मधियाममत्मराणां मुदे भविता॥६॥ प्रयोजनमनभिसन्धाय प्रेक्षावन्तो न प्रवर्तन्ते अतः प्रथमं प्रयोजन मभिधानीयं तथा वाहुः सिद्धार्थ सिद्धसम्बन्ध श्रोत श्रोता प्रवर्तते । शास्वादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः॥ सिद्धो ज्ञातोऽर्थः प्रयोजनं यस्य तत्तथा एवं सिद्धसम्बन्धमित्यपि अतस्तत्प्रतिपादनाय भगवानक्षपादः प्रथम सूचयति । अव तत्त्वज्ञाननिःश्रेयसयोः शास्वतत्त्वज्ञानयोश्च हेत हेतुमद्भावः प्रमाणादि तत्वज्ञानयोर्विषयविषयिभावः प्रमाणादिशानयोः मतिपाद्यप्रतिपादकभावः शास्त्रनिःश्रेयसयोश्च प्रयोज्यसयोजकभावः सम्बन्धः तत्व ज्ञायतेऽनेनेति व्युत्पत्त्या तत्त्वज्ञानं शास्त्र तथा च शास्त्र निःश्रेयस्योरपि तत्त्वज्ञानद्दारकहेत हेतुमद्भाव एव सम्बन्ध नि सम्प्रदाविदः, अत्र च सर्व पदार्थ प्रधानोहन्दः समासः यद्यपि भेदे छन्दविधानादन च बहना पदार्थानामभेदान इन्दसम्भवस्तथापि पदार्थतावच्छेदकभेदादेव इन्हति न दोषद्त्यन्यत्र विस्तरः तत्र च निर्देशे यथा वचनं विग्रहइति यथावतभाष्यानुसारिणः प्रमाणानि च प्रमेयञ्च संशयञ्च प्रयोजनञ्च दृष्टान्नश्च सिद्धानश्च अवयवाश्च तर्कश्च निर्णयच वादश्च जल्पञ्च वितण्डा च हेत्वाभामाश्च छलञ्च जातयश्च निग्रहस्थानानि चेति विग्रहं वर्ण यन्ति | सम्प्रदायविदस्तु भाष्यस्थवचनप देन कचिमौत कचिदार्थ वचनं ग्टह्यते तत्र प्रमाणे For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy