SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याये २ आत्रिकम् । पक्षेऽपि प्रतिषेधम तिषेधे समानो दोष प्रसङ्गोऽभ्य पगम्यते नार्थविशेषः कश्चिदुच्यतइति, तत्त्र पञ्चमषष्ठ पक्षयोर विशेषात् पुनस्कदोषः, हतीयचतुर्थयोमतानुज्ञा, प्रथमद्वितीययोर्विशेषहे त्वभावदति, षट् पच्यामुभयोरसिद्धिः, कदा षट्पक्षो यदा प्रतिषेधेऽपि समानो दोष इत्येवं प्रवर्तते तदोभयोः पक्षयोरसिद्धिः, यदा त कार्यान्यत्वे प्रयत्नाडेतत्त्वमनुपलब्धि. कारणोपपत्ते रित्य नेन हतीयपक्षो युज्यते तदा विशेष हेतुवचनात् प्रयत्नानन्तरमात्मलाभः शब्दस्य नाभिव्यक्तिरिति मितिः प्रथमपञ्चो न षट्पदी प्रवर्तत इति इति वास्यायनीये न्यायभाष्ये पञ्चमाध्यायखाद्यमाह्निकम् ॥ विप्रतिपत्त्य प्रतिपत्त्योर्विकल्यावियहस्थानबहुत्वमिति सङ्घ पेयोन दिदानी विभजनीयम् निग्रहस्थानानि खल पराजयवस्त न्यपराधाधिकरणा न प्रायेण प्रतिज्ञाद्यवयवात्रयाणि तत्ववादिनमत व वादिनचाभिसंशवन्ते तेषां विभागः । प्रतिज्ञाहानिः प्रतिज्ञान्तर प्रतिज्ञाविरोधः प्रतिक्षासन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुतमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्य नुयोज्योपक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ १॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy