SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १८४ न्यायदर्शनवात्यायनभाष्ये प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोमतानुज्ञा ॥ ४२ ॥ प्रतिषेधं द्वितीयं पक्ष सदोषमभ्य पेत्य तदुद्धारमनुत्ता अनुज्ञाय पतिघेधविप्रतिषेधे हतीये पक्षे समानम ने कान्तिकत्वमिति समानं दूषणं प्रसजतोदूषणवादिनो मतानुज्ञा प्रस्ज्य त इति पञ्चमः पक्षः । स्वपक्षलक्षणापक्षोपपत्त्य पसंहार हेतुनिर्देशे परपक्षदोषाभ्युपगमात्ममानोदोष इति ॥ ४३ ॥ स्थापनापचे प्रयत्न कार्यानेकत्वादिति दोषः स्थापनाहेतबाटिन: स्वपक्षलक्षणो भवति, कस्मात् स्वपक्षसमुत्थत्वात्, सोऽयं स्वपक्षलक्षणं दोषममेक्षमाणेोऽ तुडत्यानुज्ञाय प्रतिषेधेऽपि समानो दोष इत्य पपामानं दोषं परपक्ष उपसंहरतित्यं वा नै कान्तिकः प्रतिषेध इति हेतु निर्दिशति तत्र स्वपक्षलक्षणापेक्षयोपपदमानदोषोपसंहारे हेतुनिर्देशे च सत्यनेन परपक्षोऽभ्युपगतो भवति, कथं कृत्वा यः परेण प्रयत्नकार्यानेकत्वादित्यादिनाउनैकान्निकदोष उतस्तमइत्य प्रतिषेधेऽपि समानो दोषो भवति यथा परस्य प्रतिषेधं सटोषमभ्यु पेत्य प्रतिषेधेऽपि समानं दोषं प्रमजतः परपक्षाभ्यु पगमात् समानो दोषो भवति, यथा परस्य प्रति धं सदोषमम्य मेत्य प्रतिषेधेऽपि समानं दोषं प्रसजतो मतानुज्ञा प्रसज्यत इति, स ख त्वयं षष्ठ: पक्षः, तत्र खलु स्थापनाहेतवादिनः प्रथमतीय पञ्चमपक्षाः, प्रतिषेध हेतुवादिनो वितीयचतुर्थ षष्ठपक्षाः, तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थपथ्योरविशेषात् पुनरुतादोषप्रसङ्गः । चतुर्थपक्षे समानदोषत्वं परस्योच्यते प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोष इति, षष्ठेऽपि परपक्षायुपगमात् समानो दोष इति समान दोषत्व मेवोच्यते, नार्थ विशेषः कश्चिदस्ति समानस्त तोयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः,टतीयपक्षऽपि प्रतिषेधेऽपि समानो दोषइति समानत्वमभ्य पगम्यते, पञ्चक For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy