SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याय १ श्रानिकम् । १७६ यद्यनित्यत्वकारणमुपपद्यते शब्दखेत्यनित्यः शब्दो नित्यत्वकारणमप्युपपद्यते असासर्यत्वमिति नित्यत्वमप्युपपद्यते अभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यय स्थानमुपपत्तिसमः । असोत्तरम् ॥ उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ २६ ॥ उभय कारणोपपत्ते रिति अवता नानित्यत्वकारणोपपत्तेरनित्यत्वं मतिषिध्यते यदि प्रतिषिध्यते नोभयकारणोपपत्तिः स्यात् उभयकारणोपपतिवचनादनित्यत्वकारणोपपत्तिरभ्यनुज्ञायते अभ्यनुज्ञानादनुपपन्नः प्रतिघेधः, व्याघातात् प्रतिषेध इति चेत् समानो व्याघातः एकस्य नित्यत्वानिबत्वप्रसङ्ग व्याहतम् अवतोतः प्रतिषेधः इति चेत् खपक्षपरपक्षयोः समानो व्याघातः स च नैकतरस्य साधक इति ॥ . निर्दिष्टकारणाभावेऽप्य पलम्भादुपलब्धिसमः २७ निर्दिष्ट प्रयत्नाननरीयकत्वस्यानित्यत्वकारणस्थाभावेऽपि वायुनोद नावशाखाभङ्गजस्य अब्दस्यानित्यत्वमुपलभ्यते निर्दिष्टस्य साधनस्थाभावेऽपि साध्यधर्मोपलब्धया प्रत्यवस्थानमुपलब्धिसमः । अस्योत्तरम् ॥ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः २८ प्रयत्नानन्तरीयकत्वादिति अवता कारणत उत्पत्तिरभिधीयते न कार्यस्य कारणनियमः यदि च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तदनित्यत्वमुपपद्यते किमत्व प्रतिषिध्यत इति न प्रागुधारणादविद्यमानस्य शब्दस्यानुपलब्धिः कस्मात् बावरणाद्यनुपलब्धेः, यथा विद्यमानखोदकादेरर्थस्थावरणादेरनुपलचिः नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिः ग्टह्येत चैतदस्यायहणकारणमुदकादिवन्न ग्टह्यते, तस्मादुदकाकादिविपरीतः शब्दोऽनुपलभ्यमान इति ॥ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तविपरीतो. पपत्तेरनुपलब्धिसमः ॥२६॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy