SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायनभाये अनैकान्निकत्वाचा पत्तेः उभयपक्षसमा चेयमापत्तिः, यदि नित्यसाधादस्पर्शत्वादाकाशवञ्च नित्यः शब्दः अर्थादापनमनित्यसाधर्म्यात् प्रयत्नानन्तरीयत्वादनित्य इति, न चेयं विपर्ययमाबादेकान्ते नार्थापत्तिः, म खन वै घनस्य याबणः पतनमित्यर्थादापद्यते द्रवाणामपां पतनाभाव इति एकधर्मोपपत्त रविशेषे सर्वाविशेषपसङ्गात् सदभावोपपत्तरविशेषसमः ॥२३॥ एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघट योरुपपद्यत इत्यविशेषे उर. योरनित्यत्व सर्वस्थाविशेषः प्ररुज्यते कथम् सद्भावोपपत्तेः एको धर्मः सद्भावः सर्वस्योपपद्यते सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानमविशेषसमः। अस्योत्तरम् ॥ क्वचिदनुिपपत्तेः कचिच्चोपपत्तेः प्रतिषेधाभावः ॥ २४॥ यथा माध्यदृष्टानयोरेकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेरनिस्यत्वधर्मान्तरमविशेषेण, एवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मानरमस्ति येनाविशेष: स्यात् अथ मतमनित्य त्वमेव धर्मान्तरं सद्भावोपपचिनिमित्तं भावानां सर्वत्र स्थादित्येवं खलु वै कल्पामाने अनित्याः सर्वे भावाः सद्भावोपपतेरितिपक्षः प्राप्नोति तल प्रतिज्ञार्थव्यतिरिक्रमन्यदुदाहरणं नास्ति अनुदाहरणच हेतुर्नास्तीति प्रतिजैकदेशस्य च उदाहरणत्वमनुपपन्नं न हि माध्यमदाहरणं भवति ततश्च नित्यानित्यभावादनित्यनित्यत्वानुपपत्तिः तस्मात् सद्भावोपपत्तेः सर्वा विशेष प्रसङ्ग इति निरभिधेयमेतद्वाक्य मिति सर्वभावानां सद्भावोपपत्तेरनित्यत्वमिति ब्रव. ताऽनुज्ञातं शब्दस्यानित्यत्वं तत्रानुपपन्नः प्रतिषेध इति ॥ उभयकारणोपपत्त रुपपत्तिसमः ॥ २५ ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy