SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये २ प्राधिकम् । नोत्पत्तिविनाशकारणोपलब्धः ॥ १३ ॥ उत्पत्तिकारणं तावदुपलभ्यते अवयवोपयोवल्मोकादीनाम्, विनाभकारखञ्चोपलभ्यते घटादीनामवयव विभागः । यस वनपचितावयवं निरुध्यते अनुपचितावयवञ्चोत्पद्यते तस्याशेषनिरोधे निरन्वये वा पूर्वोत्पादे म कारणसमयबाथ पलभ्यत इति ॥ क्षीरविना कारणानुपलब्धिवध्युत्पत्तिवच्च तदुपपत्तिः ॥ १४॥ यथानुपलभ्यमानं चोरविनाशकारणं दध्युत्पत्तिकारणञ्चायतुजायते था स्फटिकेऽपरापरासु व्यक्तिष विनाशकारणमुत्पत्तिकारणं चाभ्यनुज्ञेयमिनि॥ लिङ्गतो ग्रहणानामुपलब्धिः ॥ १५ ॥ क्षीरविनाशनिङ्ग क्षीरविनाकारणं दयुत्पत्ति लिङ्ग दध्युत्पत्तिकारखञ्च ग्टह्यतेऽतोनानुपलब्धिः। विपर्ययस्नु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्ती व्यक्तीनां म लिङ्गमस्तीत्यत्तिरेवेति, श्रव कश्चित् परिहारमाह न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥१६॥ पवसः परिणामो न विनाश इत्येक आह। परिणामश्चावस्थितस्य द्रव्यस्ख पूर्वधर्मनिहसौ धर्मान्तरोत्पत्तिरिति ! गुणान्तरमादुर्भाव इत्यघर प्राह गुणान्तरप्रादुर्भाव सतो व्यस्य पूर्वगुणनिवृत्ती गुणान्तरमुत्पद्यत इति स खल्वेकपक्षीभाव दूब, छात्र व प्रतिषेधः ॥ व्यूहान्तराद्र्व्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिटत्तेरनुमानम् ॥१७॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy