SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदशनवात्सायनभाष्य हेत्वभाव इति चेत् न जानानां क्रमेणोपजननापायदर्शनात् क्रमेण हीन्द्रियार्थेषु चायायु पज्ञायन्ने चापयन्ति चेति दृश्य ते तस्माइन्वान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमान इति ॥ स्फटिकान्यत्वाभिमानवदित्येतदमृष्यमा णः क्षणिकवाद्याइ॥ स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्यकीनाम स्फटिकस्थाभेदेनावस्थितस्योपधानभेदानानात्वाभिमान इत्ययमविद्यभान हेतः पच्च:, कमात् स्फटिकेऽप्यपरापरोत्यत्तेः, स्फटिकेऽप्यन्याव्य - कय उत्पद्यन्ने अन्या निरुध्यन्त इति, कथम् चणिकत्व यकीनां क्षणवाल्मीयान् कालः, क्षणस्थितिकाः चणिकाः कथं पुनर्गम्यते क्षणिकाव्यलय इति, उपचयापचयप्रबन्धदर्शना छरीरादिषु पनिनित्तस्थाकाररसस्य शरीररुधिरादिभावेनोपचयोऽपप यच्च प्रबन्धेन प्रवर्तते उपचयायकोनासत्पादः अपचयाद्यनिनिरोधः, एवं च सत्यवयवपरिणामभेदेन द्भिः शरीरस्य कालान्तरे ग्टह्यते इति सोऽयं व्यक्तिमाले बेदितव्य प्रति नियमहत्वभावाद्यथादर्शनमभ्यनुज्ञा ॥ १२ ॥ पदार्थानां सर्वासु व्यनिष्पचयापचयप्रबन्धः शरीरवदिति नायं नियमः, कमात् हेखभावात, नाव प्रत्यक्षमनुमानं वा प्रतिपादकमतीति, तस्माद्यधादर्शनमभ्यनुज्ञा यत्र यत्रोपचयापचयप्रबन्धो दृश्यते तत्र तत्र व्यकीनाम-परापरोत्पत्ति-रूपचयापचय प्रबन्धदर्शनेनाभ्यनुज्ञायते यथा शरीरादिषु, यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा पावमझतिषु, स्फटिकेऽथ पचयापचयप्रबन्धी न दृश्यते तनादयुक स्फटिकेऽथपरापरोत्पत्तिरिति, यथा चार्कस्य कटुकिन्ना सर्वद्रगापां कटकिमानमापादयेत्, ताडगेनदिति । यथाशेषनिरोधेनापर्योत्पाद निरन्षयं दूव्यसनाने चाणिकरस सन्धते तसतत् ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy