SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २४ न्यायदर्शनवात्यायनभाष्ये पार्थिवं गुणान्तरोपलब्धेः ॥ २८॥ तत्र मानुषं शरीरं पार्थिवम् । कमात् गुणान्तरोपलब्धेः गन्धवती पृथिवी गन्धवच्छरीरम् अवादीनामगन्धत्वात् तत् प्रत्यगन्ध स्थात् न त्विदमवादिभिरसंप्टकया पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पत इत्यतः पञ्चानां भतानां संयोगे सति शरीरं भवति भूतसंयोगोहि मिथ: पञ्चानां न निषित इति, प्राप्यतेजसवायव्यानि लोकान्तरे शरीराणि, तेष्वपि भूतसंयोगः पुरुषार्थतन्त्र इति स्थाल्यादिद्रव्य निष्पत्तावपि निःसं शयो नावादि संयोगभन्तरेण निष्पत्तिरिति । पार्थिवाप्यतैजसं तरणोपलधेः, निश्वासोच्छासोपलब्धेशातौंतिकम्, गन्धलेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्, त इमे सन्दिग्धा हेतब इत्यु पेक्षितवान् सूत्र कारः, कथं सन्दिग्धाः सति च प्रतिभावे भूतानां धर्मोपलब्धिरसति च संयोगाप्रतिषेधात् सविहितानामिति । यथा स्थाल्यामुद कतेजोवाखाकाशानामिति तदिदम कभूतप्रति शरोरमगन्धमरसमरूपमसञ्च अत्यनु विधानात् स्यात् नत्विदामित्वं भूतम् तस्मात् पार्थि गुणान्तरोपनः । श्रुतिप्रामाण्याच्च ॥ २६ ॥ सूर्यन्ने चक्षु गच्छ तादित्यत्र मन्वे प्रथिवीन्ने शरीरमिति श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति सूर्य ते चक्षुः मणोमो त्यत्र मन्त्रान्तरे प्रथिवीन्ते शरीरमिति श्रूयते सेयं कारणाविकारस्य स्मृतिरनिधीयत इति, स्थाल्यादिषु च तुल्य जातीयानामेककार्यारम्भदर्शना. निवजातीयानामेककार्यारम्भानुपपत्तिः । अथेदानीमिन्द्रियाणि प्रमेयक्रमेण विचार्यन्ने किमाव्यनिकान्याहो खिगौतिकानीति कुतः संशयः ॥ कृष्णसारे सत्युपलम्भाद्यतिरिच्य चोपलम्भात् संशयः ॥ ३०॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy