SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये १ आह्निकम् । जन्मनि शरीरमन्तरेण नोपपद्यते,सोऽयमात्मा पूर्वशरीरानुभूतान विषया ननुस्मरन् तेषु तेषु रज्यते तथा चायं वयोर्जन्मनोः प्रतिसन्धिः, एवं पर्वशरोरस्य पूर्वतरेण पूर्वतरस्य पूर्वतमे नेत्यादिना ऽनादिश्चेतनस्य शरीरयोगः अनादिश्च रागानुबन्ध इति सिहं नित्यत्व मिति । कथं पुनर्ज्ञायते पूर्वविषयानु चिन्तनजनितो जातस्य रागो न पुनः ॥ सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः ॥ २६ ॥ यथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते यथोत्पत्तिधर्म. कस्थात्मनो राग: कुतश्चिदुत्पद्यते, असायमुदितानुवादो निदर्शनार्थः ॥ न सङ्कल्पनिमित्तत्वाद्रागादौनाम् ॥ २७ ॥ न खलु सगुणद्रव्योत्पतिवदुत्पत्ति रात्मनो रागस्य च, कम्मात् सङ्कपनिमित्त त्वाद्रागादीनाम् । अयं खलु प्राणिनां विषयानासेवमानानां सङ्कल्प जनितो रागो ग्ट ह्यते सङ्कल्पच पूर्वानुभूतविषयानु चिन्तनयोनिः, तेनानुमीयते जातस्यापि पूर्वानुभूतार्थचिन्न नरुतोराग इति । आत्मोन्यादाधिकरणात्तु रागोत्यत्ति भवन्ती सङ्कल्पादन्यमिन् र गकारणे सति वाच्या कार्य द्रव्य गुणवत् न चात्मत्यादः सिद्धो नापि सङ्कल्यादन्यद्रागकारणमस्ति । तस्मादयुक्त सगुणद्रव्योत्पत्ति बत्तयोरुत्पत्ति रिति, अथापि सङ्कल्पादन्यदागकारणं धर्माधर्मलक्षण मदृष्टमुपादोयते तथापि पूर्वशरोरय गो ऽप्रत्याख्येयः । तत्र हि तस्य निई त्तिः नास्मिन् जन्म नि तन्मयत्वाद्राग इति विषयाभ्यासः खल्वयं भावनाहेतः तन्ना यत्वमुच्यत इति जातिविशेषाच्च रागविशेष इति, कम्म खल्विदं जातिविशेषनिवर्त कम् तादात्ताच्छब्दय विज्ञायते, तम्मादनुपपन्न सङ्कल्पादन्यदागकाररणमिति, अनादिश्चेतनस्य शरीरयोग इत्युक्त, स्वकृत कर्मनिमित्त चास्य शर रं सुखदुःखाधिशानं तत् परीच्यते किं प्राणादिवदेक प्रकृतिकम् उत नाना प्रकृती ति, कुतः संशयः, विप्रतिपत्तेः संशयः, पृथिव्यादीनि भूतानि समाविकल्प न शरीरप्रतिरिति प्रनिजान त इति किन्नत तत्वम्॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy