________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
'परप्रयुक्तो पुरुषो विचेष्टते सूत्रप्रोता दारूमयीव योषा । इमं तु दृष्ट्वा नियमं परस्य मन्ये परं कर्म दैवं मनुष्यात् ॥ ३ ॥ इमं च दृष्ट्वा तव कल्मषं विभो पापोदकं धोरमवर्णरूपम् ॥ ४ ॥ इति ।
मनुष्यात् एतजन्मपुरुषकारात् । यदसावापद्यपि धर्ममेव शरणमाश्रयते भवास्तु स्वास्थ्येऽपि न तथेति प्राचीनमेव कर्म बलवदिति भावः ।
धृतराष्ट्रवाक्यं विदूरं प्रति । :'नदिष्टमप्यतिक्रान्तं शक्यमन्येन केनचित् । दिष्टमेव ध्रुवं मन्ये पौरुषं हि निरर्थकम् ' ॥ ५॥
तथा
'कुष्टार्ताघ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिम् भानुः पादसहस्रभाक्प्रतिपदं संचार्यते नूरुणा । वञ्चन्त्ये बलिनोऽपि यल्लघुबलैः सामर्थ्यहीनैश्च यशाम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायतम् ' ॥ ६ ॥ इत्यदृष्टबलवत्त्वकथनं नाम द्वितीयं कुसुमम् ।
[३] भवतु परेहा बलिनी तथापि नीत्यैव सदा वर्तितव्यं न तु जा( ४ ब ). त्वसौ त्याज्येतीदमेव बुद्धिमतां बुद्धिमत्वमित्यवतारयति। तत्रापीतिः-- तत्रापि उक्तनयेन परेहा या बलवत्त्वे सत्यपीत्यर्थः । अत्रैतस्मिन्नये विदां विदुषां ज्ञातप. रावराणां पदं स्थानं स्थितिमापद्यप्येतदच्युतिलक्षणामेतत्पालनेनैवावश्यं विधेयपारं यास्यामीति व्यवसायं वा विदधतां कुर्वन्तां विशेषेण वा धारयतां यत्किं. नाम दुर्घटं यन्नाप्यं न यदाप्यते तज्जगति न किञ्चनाप्यस्तीति दुर्घटमपि सर्वमेतदाश्रयणाप्यते इत्यर्थः । एतच्च सर्व प्रागेव गतप्रायमिति न पुनस्तन्यते । तथापि किंचिन्मात्रेण प्रदर्श्यते ।
For Private and Personal Use Only