SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरु. 1 लोके सैव परं बुधा विजयते नीति: समास्फालना यस्याः सोऽपिं गुरुर्व्यहन्दतिसुतानास्थाय मूर्ति पराम् । तद्धानेः कविरप्यसौ गतधृतिः स्वार्थाहृतः शिष्यका नीतिं समाश्रित्य बिभीषणोऽपि स शास्ति राज्यं क्षणदाचराणाम् । ( ३ ) सन्त्यक्तनीतौ खलरावणोऽपि व्याजने कुपितः कुतो धृतिसुखे भ्रष्टस्य नीतेरतः ॥ २७ ॥ चन्द्रं विहायासकलङ्कलेखा ॥ २८ ॥ आसाबापीन्द्रपदवीमिन्द्रा उत्पथगामिनः । भ्रष्टास्तस्मात्पदात्तूर्णं तस्मात्तामनुपालयेत् ॥ २९ ॥ नहुष इति स राजा प्राप्य नाकाधिपत्यं । इतमतिरवरुद्धो बोधहीनः खिलात्मा । अभवदवनिपृष्ठे क्षत्तार्तोऽहिजाति १ निखिलहसित पात्रं यद्विनीतेः फलं तत् ॥ ३० ॥ इत्थं ये भुवि पार्थिवाभृतप्रजाः ख्याता द्वयेप्यादृता स्तेऽर्थान्नीतिभरान्समयं विविधान्भुक्त्वाथ कामान्सुखम् । सत्कीर्तिध्वजशालिनीं शुभततिं स्वस्तीर्थमास्फाल्य य त्प्रापुमुक्तिमलं फलं सुविमलं तन्नीतिवल्ल्या ध्रुवम् ॥ ३१ ॥ अहो विततगहरं दुरबोधभावोम्भितं महार्घमणिगर्भित विरलतत्त्वभीतिप्रदम् । गभीरमतिशिक्षितैर्विहिततीर्थतीर्थमना 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir तीर्थ विवरणं, तदेव तीर्थमुपायः । विशन्ति नयशासनं जगति केsपि धीशालिनः ॥ ३२ ॥ आस्तां तावदियं पुराणधरणीशानां कथामञ्जरी सन्तीवालमथाधुनापि भुवनाधाने गृहीतव्रताः । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy