________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरु. 1
लोके सैव परं बुधा विजयते नीति: समास्फालना
यस्याः सोऽपिं गुरुर्व्यहन्दतिसुतानास्थाय मूर्ति पराम् । तद्धानेः कविरप्यसौ गतधृतिः स्वार्थाहृतः शिष्यका
नीतिं समाश्रित्य बिभीषणोऽपि
स शास्ति राज्यं क्षणदाचराणाम् । ( ३ ) सन्त्यक्तनीतौ खलरावणोऽपि
व्याजने कुपितः कुतो धृतिसुखे भ्रष्टस्य नीतेरतः ॥ २७ ॥
चन्द्रं विहायासकलङ्कलेखा ॥ २८ ॥ आसाबापीन्द्रपदवीमिन्द्रा उत्पथगामिनः । भ्रष्टास्तस्मात्पदात्तूर्णं तस्मात्तामनुपालयेत् ॥ २९ ॥ नहुष इति स राजा प्राप्य नाकाधिपत्यं ।
इतमतिरवरुद्धो बोधहीनः खिलात्मा । अभवदवनिपृष्ठे क्षत्तार्तोऽहिजाति
१
निखिलहसित पात्रं यद्विनीतेः फलं तत् ॥ ३० ॥ इत्थं ये भुवि पार्थिवाभृतप्रजाः ख्याता द्वयेप्यादृता स्तेऽर्थान्नीतिभरान्समयं विविधान्भुक्त्वाथ कामान्सुखम् । सत्कीर्तिध्वजशालिनीं शुभततिं स्वस्तीर्थमास्फाल्य य
त्प्रापुमुक्तिमलं फलं सुविमलं तन्नीतिवल्ल्या ध्रुवम् ॥ ३१ ॥ अहो विततगहरं दुरबोधभावोम्भितं
महार्घमणिगर्भित विरलतत्त्वभीतिप्रदम् ।
गभीरमतिशिक्षितैर्विहिततीर्थतीर्थमना
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
तीर्थ विवरणं, तदेव तीर्थमुपायः ।
विशन्ति नयशासनं जगति केsपि धीशालिनः ॥ ३२ ॥
आस्तां तावदियं पुराणधरणीशानां कथामञ्जरी सन्तीवालमथाधुनापि भुवनाधाने गृहीतव्रताः ।
For Private and Personal Use Only